A 349-15 Mādhavānalanāṭaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 349/15
Title: Mādhavānalanāṭaka
Dimensions: 26 x 11.5 cm x 59 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Newari
Subjects: Nāṭaka and Nāṭyaśāstra
Date: SAM 824
Acc No.: NAK 1/1455
Remarks: folio number uncertain;


Reel No. A 349-15 Inventory No. 28375

Title Mādhavānalanāṭaka

Author Bhūpatīndra Malla

Subject Nāṭaka

Language Maithili, Newari

Manuscript Details

Script Newari

Material paper

State complete, damage

Size 26.0 x 11.5 cm

Folios 59

Lines per Folio 7

illustrations:figures in the right-hand margin of the verso

Date of Copying NS 824

King Bhūpatīndra Malla

Place of Deposit NAK

Accession No. 1/1455

Manuscript Features

missing folio: 11,12,

Excerpts

Beginning

❖ śrī śrī śrī nāṭeśvarāyai (!) namaḥ || || nāndīśloka ||

kuṇḍalīśakṛta kuṇḍalo vibhuḥ khaṇḍitaḥ prakharadaityamaṇḍalaḥ

caṇḍikāpati śaśāṅkaśekhalaṃ pātu vo naṭananāyako mudā || || nāndime || ||

śrīrāga || jaºº, ruºº, thaºº, aºº, praºº, eºº, paºº, laºº,

jayayayaśaṃkara īśara,(!) rajatadhavalabalarūpe, āre |

phaṇiyugakuṇḍala kayala, tilaka śaśi, tohahi tribhuvana bhūpe ||

durakerabhavabhayatāpe || dhruºº|| (fol. 1r1–5)

End

|| vikra, āśirvvādaśloka ||

vikhyāto raghuvaṃśamaṇḍanamaṇir ggāmbhīryya pārānnidhiḥ

prajñānirjjitanirjarādhipagurur dīnaika cintāmaṇiḥ ||

rājanyaughaśiromaṇir guṇakhani naipālabhūmīśvaro,

rājyaṃ pā[ti]nirantaraṃ smarasamaḥ śrībhūpatīndra jprabhuḥ || (!)

śrī śrījayabhūpatīndramalladevamahārājādhirājasya saptāṅgarājyavṛddhir astu ||

sarvve, tathāstu || || ārati me || || ī jagajaladhītyādi || || mepu 61 || || || (fol. 59r1–5)

Colophon

|| iti śrī śrībhūpatīndramallaviracite mādhavānalanāṭake tṛtīyo ʼṅkaḥ saṃpūrṇṇaḥ ||

samvat 824 pauṣavadi 2 śubha || || (fol. 59r6-7)

Microfilm Details

Reel No. A 349/15

Date of Filming 14-5-(19)72

Exposures 58

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 10-02-2004

Bibliography