A 349-14 Manorañjananāṭaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 349/14
Title: Manorañjananāṭaka
Dimensions: 30 x 17.5 cm x 38 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 3/576
Remarks:


Reel No. A 349-14

Inventory No.: 34910

Title Manorañjananāṭaka

Author Anantadeva

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.0 x 17.5 cm

Folios 38

Lines per Folio 13

Foliation figures in the both margin of the verso

Place of Deposit NAK

Accession No. 3/576

Manuscript Features

Marginal Title Maºº Raṃºº Nāºº

at the last exposure a short note from 32r

Excerpts

Beginning

śrīgaṇapataya (!) namaḥ || ||

śrīsarasvatyai namaḥ || ||

śrīmad āpadevacaraṇāraviṃdāya namaḥ || ||

kāliṃdī puline sugaṃdhipavane mandaramūlelasan

nīlendīvarasundaraḥ kaṭitaṭa pradyoti pītāṃvaraḥ ||

kopi śrīmukhamarutena muralī mālāpan maṃjulaṃ

lolākṣīr abhiiraṃjayan vijayate kaṃjas phurallocanaḥ || 1 ||

apica || ||

yasyāmī vidhivāsavādivibudhā vāseṣu visphurjjitāḥ

saṃtoṣāś calavīca yo nṛpasukhān yetān yatho buddhudāḥ ||

anyo putrakalatramitraviṣayāḥ saukhyodayāviṃdavaḥ

soyaṃ pūrṇasukhārṇavo vijayate nīlāṃvudaśyāmalaḥ || 2 || (fol. 1v1–5)

End

sāhityasaṃgītakalāsvabhijño janaḥ prasīden na tatha na kiṃcit |

tathāpi govindakatharasajñā yathā kathaṃcit sukhino bhavaṃtu || 108 ||

kecit praśaṃsaṃtu hasaṃtu kecin na me prasādo na ca me viṣādaḥ |

parantu govindapadāraviṃda priyāḥ prasīdaṃtu nibaṃdhanesmin || 109 ||

ity esā vāṅmayīpūjā śrīmad gopālapadayoḥ |

arpitā tena me deva prīyatāṃ bhagavān asau || 110 || (fol. 38r6–9)

Colophon

iti śrīmad āpadevasunv anaṃtadeva viracite manonuraṃjanābhidhāne haribhaktināṭake paṃcamoṅkaḥ samāptaḥ || (fol. 38r9–10)

Microfilm Details

Reel No. A 349/14

Date of Filming 14-5-(19)72

Exposures 39

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 10-02-2004

Bibliography