A 349-10 Mahābhāratanāṭaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 349/10
Title: Mahābhāratanāṭaka
Dimensions: 18.5 x 7.5 cm x 59 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 2/361
Remarks: A 1350/4


Reel No. A 349-10 Inventory No. 31536

Reel No.: A 349/10

Title #Saṃkṣiptamahābhāratanāṭaka

Author Yoganarendra Malla

Subject Nāṭaka

Language Sanskrit, Maithali, Newari

Manuscript Details

Script Newari

Material thyasaphu

State incomplete

Size 18.5 x 7.5 cm

Folios 61

Lines per Folio 7

Date of Copying NS 807

Place of Copying Lalitpur

King Yoganarendra Malla

Place of Deposit NAK

Accession No. 2/361

Used for edition no

Manuscript Features

Excerpts

Beginning

❖ śrīnṛtyanāthāya namaḥ || ||

sūnya me ||

rāga mālavā || dhanajati ||

kālakūṭa vi(exp. 41t1)ṣa upajala kṣilanidhi hare piritoṣa kaela hara vidhi ||

prajāpati sāra(2)thi kaegori nāhe mahāratha cadhiśavarūpa hari sāthe ||

asura viṣama(3)ti nipura kae dāhe toṣaka ekatutta jajata nāhe ||

pavanatanaya hanumanta(4) kapi dehe tirise jārala rākasa jatu gehe ||

jasu viśvarūpa dekhi laghukura(5) hīre samare mārala⟪⟫vaṇavaḍa vīre || joganarendra mala abhimata dāne dina(6) 2 dethu ⟨⟨⟩⟩jagata kisāne || ||

sutra praveśa ||

rāga nāṭa || e ||

dera paraveśa su(7)ndara sūtradhāre makuṭa kuṃḍara kaṃkana ura hāre ||

nāṇḍi paṭhayite manohara ve(8)śe kahata sakala kathākrama upadeśe ||

anupama naṭana kalāka nidhāne a(buttom 1)neka saṃgīta rasana varasa jāne || ||

buṃgadevayā ||

rāga jayataśrī || pra || (2)

bhugutimuguti jasu hāthe jayajaya machendaranāthe ||

iti prathamāṅka || (exp. 46b8)

iti dutiyāṅka || || (exp. 55t1)

iti tṛtīyāṅka samāpta || || ❁ || (exp. 2b4)

iti caturthāṅka || || (exp. 9t7)

iti paṃcamāṇka || (exp. 17b4)

iti ṣaṣṭamāṅka || (exp. 26t3)

atha saptamāṅka likhyate || || (4)

kṛṣṇa pāndaopani oo || ||

kotavā(exp. 37t3)rana dropati bona oṅa ||

dropati oo cāli ||

judhiṣthira rājā sā(4)rā ||

rāga maṃdara || pra ||

❖ sakararoka tava hara bhine bhera

drudasutāsaṃga(5) abhikhe karera ||

dharamedharamaṃsuta pāorarāja

pada bhana joganale(6)ndra malla rāja || ||

sakareṅe aṃtapura oṅa ||

End

❖ tāmbūlaṃ kaṭu tikta misti masanaṃ kṣāraṃ kakhāyānvitaṃ

vātaghnaṃ kapharāsanaṃ kimiharanaṃ durggandha do(exp. 1t1)ṣāyahaṃ ||

vaktrasyā bharanaṃ visuddhikaranaṃ kāmāgni sandīpanaṃ

tāmbūrasya sakhaḍayo daśaguṇā svargga(2)pimidurstabhā ||

gvārayā guṇa ||

śrīcandrasyakharana coyā ||

Colophon

«Written at backside:»

māhāmāhā vaidya(exp.40b1)

❖ harigovinda vaidya || ❖ samvata 807 kārttīka (2)

Microfilm Details

Reel No. A 349/10

Date of Filming 14-05-1972

Exposures 62

Used Copy Kathmandu

Type of Film positive

Remarks A 1350/4

Catalogued by KT/RS

Date 10–12-2003

Bibliography