A 348-9 Prabodhacandrodaya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 348/9
Title: Prabodhacandrodaya
Dimensions: 29 x 9.5 cm x 134 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date: NS 854
Acc No.: NAK 1/1442
Remarks:


Reel No. A 348-9 Inventory No. 53599

Title Prabodhacandrodayanāṭaka

Author Jagajjaya Malla

Subject Nāṭaka

Language Maithili, Newari

Manuscript Details

Script Newari

Material Paper loose

State complete

Size 29.0 x 9.5 cm

Folios 134

Lines per Folio 7

Foliation figures in the right-hand margin on the verso

Date of Copying NS 854

Place of Copying Kathmandu

King Jagajjaya Malla

Place of Deposit NAK

Accession No. 1/1442

Manuscript Features

Excerpts

Beginning

❖ śrī 3 nṛtyanāthāya namaḥ ||

yatjñānena bibhāti vastu nikhilaṃ, vidyucchadā saṃnibhaṃ,

jñānābhāvatayā nṛtaṃ bhramavaśā(2)t satyaṃ jagat bhāsate |

tannityaṃ śaśiśeṣaraṃ paracidānandātmakaṃ nirmmalaṃ,

sarvvajñaṃ varatāṇḍavaikanirataṃ śrīnṛtyarājaṃ bhaje(3) || ||

nāndī me || rāgamālava || navamāna ||

jaya nāṭeśvara, vasana vaghambara, nāga bhuṣaṇa,

sundari śakti, dhare, adha aṃge(4) |

kaluṣavidāraṇa bhavabhaya tāraṇa

kāraṇa suramunipūjita saṃge ||

jaya 2 niraṃjanadeva || dhru || (fol. 1v1-4)

thana manayā śṛgāra, me || (fol. 8r5)

iti niṣkrāntā sarvve ||

iti śrīmanmahārājādhirāja taraṇikulakaustu(fol. 9r2)bhāyamāna nepālendra śrī 3 yuta jagajjaya malladeva viracite prabodhacandrodayanāma nāṭake pramoṅkaḥ || 1 ||

iti ni(fol.18r4)ṣkṛānta sarvve dvitīyoṅka || 2 || ||

(fol. 23v2) iti niṣkrāntā ssarvve, tṛtīyoṅkaḥ || 3 ||

(fol. 31r3) iti niṣkrāntā ssarvve, caturthoṅka || 4 ||

(fol. 39r3) iti niṣkrāntā sarvve, paṃcamoṅka || 5 ||

(fol. 45v8) iti niṣkrāntā sarvve, ṣaṣṭhoṅka || 6 ||

(fol. 51v5) iti niṣkrāntā sarvve, saptamoṅkaḥ || 7 ||

(fol. 62r1) iti niṣkrāntā sarvve, aṣṭamoṅka || 8 ||

(fol. 72r3) iti niṣkrāntā sarvve, navamoṅka || 9 ||

(fol. 87r1) iti niṣkrāntā sarvve, daśamoṅka || 10 ||

(fol. 96v4) iti niṣkrāntā sarvve || ekādaśoṅka || 11 ||

(fol. 106v4) iti niṣkrāntā (5) ssarvve || ||

śrīmahārājādhirāja, taraṇikulajaladhikaustubhāyamāna, raghuvaṃśāvataṃsa, śrīśrīśrī(6)yuta jagajjaya malladeva, viracite abhinava prabodhacandrodayanāma nāṭake dvādaśoṅka || 12 ||

(fol. 119v5) iti niṣkrāntā sarvve || trayodaśoṅka || 13 ||

(fol. 125v7) iti niṣkrāntā ssarvve || caturddaśoṅkaḥ || 14 ||

(fol. 130r7) iti niṣkrāntā sarvveḥ || paṃcadaśoṅkaḥ || 15 ||

End

sarvveḥ || tathāstu 2 || (fol. 134r5) || || ||

thana sakalyaṃ ānandana oṃ || || ||

rāga kedārā || ||

sakara miliyā jāyi ānanda diyāre, ediyāre,

dhyāna kari (6) kalita gyāna jagajjaya narapati nātha diyāre,

kumudinipati eha bhāna || ||

lu 6 || || ārati me || ||

pañcama me || || (7)

rāga || pañcama || kha ||

Colophon

samvata nepāla rasa jaladhi vasumāna,

pauṣaśukla śubha dina, caturddasi jāna,

vāra tā amaraguru, punarvvasu(fol. 134v1)tāra,

maṃgalakasita yoga, viskambhā vicāra,

kalilā jagatajaya jagata udhāra,

prabodhacandrodaya nātakero sāraḥ ||(2) || ۞ ||

rāga gauri || co ||

āratij yoti kariyā || dhru ||

mānamadapata dūraka(ri kai)sabhāla,

niraṃjana rūpa jaga bhāse rāti(3) bhagavati sitahamati dīpamāla jagataprakāśo māyāmoha aṃdhakāra dūra kari pāpa bhāra, niraṃjanarūpa jagabhāse |

deva(4)muni naraliyā bhuvana madāla diyā yoga,

bhāva sakale, lomāna, kumudini, devipati

jagajjaya narapati vivekero samara(5)sa bhāne ||

prabodhacandrodayanāma nāṭaka graṃthamiti ||

yā dṛśī pustakaṃ tā dṛṣī likhitaṃmayā,

jadi suddha masuddhaṃ vā(6)mamadoṣonadīyate ||

bhagnapṛṣṭha kaṭigrīvātaca dṛṣṭi madhomukhaṃ

kastena likhitaṃ graṃthaṃ jalena pratipālayet ||

śubha || (7)

❖ samvat 854 vaiśākha śukla dasmi budhavāra coya dhunakādina julo ||

śubhamastu sarvvadākāraṃ || ۞ ||

Microfilm Details

Reel No. A 348/9

Date of Filming 12-05-1972

Exposures 137

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/RS

Date 17-03-2005

Bibliography