A 347-19 Prabodhacandrodaya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 347/19
Title: Prabodhacandrodaya
Dimensions: 32.5 x 13.5 cm x 23 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/299
Remarks:


Reel No. A 347-19 Inventory No. 53647

Title Prabodhacandrodayaṭīkā

Author Śrīkṛṣṇa Miśra

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 32.5 x 13.5 cm

Folios 23

Lines per Folio 10

Foliation figures on the verso; in some folios in the middle left-hand margin and in some folios in the middle right-hand margin

Place of Deposit NAK

Accession No. 1/299

Manuscript Features

Excerpts

Beginning

❖ oṁ nama śrīgaṇeśāya ||     ||

tatrādau tāvat sarvvavidyāvidagdhaḥ sakalaśāstraviśāradaḥ sakalavedavedāntatattvajñaḥ śakalabhāṣācaturaḥ sakalarasaviśeṣajñaḥ saṃsārasvarggasukhavimukho mumukṣur mmahākāruṇikaḥ kṛṣṇamiśraḥ svavijñatāṃ prakāśayan sakalavidyāsvarūpaṃ nirūpayan duḥkhamayasaṃsārasāgaranimagnasakalaloka ---rnnāṭakavyākautukavyājena śṛṃgārādirasopadarśa(ne)tarabhasamutpādayan sakalalokān pratyakṣīkṛtya vedāntasiddhāntam bodhayituṃ śāntarasapradhānaṃ prabodhacandrodyabhidhānaṃ †nāṭakakamāvatramāno† nāndīślokam avatārayati || madhyāhnārkketyādi || asyārthaḥ tanmahaḥ vedasiddhaṃ jyotīrūpam upāsmahe (fol. 1v1–6)

End

... puṣpodyāne dṛṣṭvā gatas tamomayīm māyāsandarśyāpahṛtya tena pātālaṃ sā nītā vivāhasamayāpekṣayā sā dhṛtā sā svarggaṃsthagaṃdharvvasutā pātālasthadaityendreṇa vivāhanīyety asamañjasabudhvā svakīyāvekṣāyāṃ asammatyā agnipraveśaṃ karttum udyatā babhūva tadā tasyai sara +++(vyā) proktaṃ na daityandre (fol. 10–12)

Colophon

Microfilm Details

Reel No. A 347/19

Date of Filming 12-05-1972

Exposures 26

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 10-09-2009

Bibliography