A 347-18 Prabodhacandrodaya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 347/18
Title: Prabodhacandrodaya
Dimensions: 29.5 x 12 cm x 67 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 4/173
Remarks:


Reel No. A 347-18 Inventory No. 53633

Title Prabodhacandrodaya and Prabodhacandrodayaṭīkā

Author Śrīkṛṣṇa Miśra

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 29.5 x 12.0 cm

Folios 66

Lines per Folio 10–12

Foliation figures on the verso; in the upper left-hand margin under the abbreviation pra. tī or pra. bo. or pra. baṃ. or pra. ca. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 4/173

Manuscript Features

Fols. 1–5 and 7–67r available.

Excerpts

«Beginning of the root text:»

oṁ gurucaraṇāraviṃdebhyo namaḥ

madhyāhnārkakarīcikāsv iva payaḥpūro yadajñānataḥ

khaṃ vāyur jvalano jalaṃ kṣitir iti trailokyam unmīlati

yat tattvaṃ viduṣāṃ nimīlati punaḥ sragbhogibhogopamaṃ

smādrānaṃdam upāsmahe tad amalaṃ svātmāvabodhaṃ mahaḥ 1

api ca

antarnāḍīniyamitamarullaṃghitabrahmaraṃdhraṃ

svāṃte śāṃtipraṇayini samunmīladānaṃdasāṃdram

pratyagyotir jayati yaminaḥ spaṣṭalālāṭanetra-

vyājavyaktīkṛtam iva jagadvyāpicaṃdrārddhamauleḥ 2

nāṃdyante sūtradhāraḥ alam ativistareṇa || (fol. 1v6–7 and 2r5–6)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ

rāmaṃ vināyakaṃ vaṃde sadānaṃdaṃ guṇākaraṃ |

saṃsāratāpasaṃhārakāraṇaṃ vighnavāraṇam 1

atha kam apy aṃtevāsinaṃ bahuśo dhyāpitavedāṃtasiddhāṃtam api tatrāvabodhaparāṅmukhaṃ nāṭakādirasikaṃ paramakāruṇikāḥ śrīkṛṣṇamiśrāḥ prabodhacaṃdrodayākhyanāṭakavyājena taṃ bubodhayiṣavas tad racayaṃti sma | tatrādyadvaye nāṃdīsaṃjñake nirvighnaparisamāptaye kṛtaṃ maṃgalaṃ nibadhnāti madhyāhneti (fol. 1v1–3)

«End of the root text:»

kācid dvitvaviśeṣakalpanaparānyāyaiḥ parātanvatī

vādaṃ sacchalajātinigrahamayair jalpaṃ vitaṃḍām api

anyānuprakṛter vibhajya puruṣasyodāharaṃtībhidāṃ

tattvānāṃ gaṇanā parāmahadahaṃkārādisargakramaiḥ 12

puruṣaḥ tatas tataḥ upaniṣat ||     || (fol. 67r7–8)

«End of the commentary:»

jalpaṃ vijigīṣukathāṃ vitaṃḍām api parapakṣadūṣaṇāva(sa)rāṃ kathām api nyāyais tarkais tanvatī vistārayatī anyā sāṃkhyanirmitā (vidhā) prakṛtiṃ guṇann apasāmyāvasthāṃ<ref name="ftn1">probably for guṇānāṃ sāmyavasthāṃ</ref> jagatkāraṇabhūtāṃ vibhajya pṛthakkṛtya puruṣasya ātmanobhidāṃ bhedaṃ udāharaṃtī kathayaṃtī mayā avalokitipūrvaphakkikā(raṇye) (fol. 67r11–12)

«Colophon of the root text:»

«Colophon of the commentary:»

Microfilm Details

Reel No. A 347/18

Date of Filming 12-05-1972

Exposures 68

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 09-09-2009

Bibliography


<references/>