A 347-17 Prabodhacandrodaya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 347/17
Title: Prabodhacandrodaya
Dimensions: 31 x 11.5 cm x 15 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 5/7312
Remarks:


Reel No. A 347-17 Inventory No. 53624

Title Prabodhacandrodaya and Prabodhacandrodayaṭīkā

Author Śrīkṛṣṇa Miśra

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 31.0 x 11.5 cm

Folios 15

Lines per Folio 10–12

Foliation figures on the verso; in the upper left-hand margin under the abbreviation prabo. caṃdro. and in the lower rihgt-hand margin

Place of Deposit NAK

Accession No. 5/7312

Manuscript Features

The upper left-hand corner of MS is damaged with the loss of the foliation.

Excerpts

«Beginning of the root text:»

|| madhyāhnārkamarīcikāsv iva payaḥpūro yadajñānataḥ

khaṃ vāyur jvalano jalaṃ kṣitir iti trailokya⟨||⟩m unmīlati ||

yat tattvaṃ visuṣāṃ nimīlati punaḥ sragbhogibhogopamaṃ

sāṃdrānaṃdam upāsmahe tad amalaṃ svātmāvabodhaṃ mahaḥ || 1 || ❁ ||

|| api ca ||

a[ṃ]tarnāḍīniyamitamarullaṃghitabrahmaraṃdhraṃ

svāṃte śāṃtipraṇayini samunmīladānaṃda⟨||⟩sāṃdraṃ ||

pratyakjyotir jayati yaminaḥ spaṣṭalālāṭanetra-

vyājavyaktīkṛtam iva jagadvyāpicaṃdrā⟨||⟩rddhamauleḥ || 2 || (fol. 1v5–6 and 2v6–8)

«Beginning of the commentary:»

|| śrīgaṇeśāya namaḥ ||

śrīsāṃbāya namaḥ ||

rāmaṃ vināyakaṃ vaṃde sadānaṃdaṃ (guṇākaraṃ) ||

saṃsāratāpasaṃhāratāraṇaṃ vighnavāraṇaṃ || 1 ||

atha kam apy aṃtevāsinaṃ bahuśo dhyāpitavedāṃtasiddhāṃtam api tatrāvabodhaparāṅmukhaṃ ṇāṭakādirasikāparāṅmukhakāruṇikāḥ śrīkṛṣṇamiśrāḥ prabodhacaṃdrodayākhya⟨ṃ⟩nāṭakavyājena taṃ bubodhayiṣata(!)s tad rava(!)yaṃti sma || tatrādyapadyadvayena nāṃdīsaṃjñakena nirvighnaparisamāptaye kṛtaṃ āśīrnamaskriyāvastunirdeśo vāpi tanmukham ity uktvātvād vastunirdeśātmakaṃ maṃgalaṃ śiṣyaśikhāye(!) nibadhnāti || madhyāhneti || (fol. 1v1–4 and 7)

«End of the root text:»

tathā hi

naivāśrāvi guror mataṃ na viditaṃ gautātikaṃ darśanaṃ

tattvaṃ jñātam aho na śākalagirāṃ vācaspateḥ kā kathā ||

sūktaṃ nāpi mahodadher api gataṃ mahāvratī nekṣitā

sūkṣmāvastuvicāraṇā nṛpaśubhiḥ svasthaiḥ kathaṃ svaīyate || 1 ||

vilokya | ete tāvad arthāvadhāraṇavidhurāḥ svādhyāyādhyayanamātraniratā vedavi(c chā)vakā eva ||     || (fol. 15v8–10)

«End of the commentary:»

itīti kiṃ | sarvajñā ityādi spaṣṭaṃ || kīṃ (yutvā) veśyāveśmasugaṇikāgṛheṣu kṣapāḥ rātrī[r] nītvā | kathaṃbhutāḥ kṣapāḥ unnidraḥ paripūrṇaś caṃdro yāsu tāḥ kathaṃbhūtair dhūrtaiḥ sīṣu gadhiṣu rāgaṃ yuktaṃ || lalanāvaktraṃ strīmukhaṃ | tadāvasena tanmukhama (fol. 15v12–13)

«Colophon of the root text:»

«Colophon of the commentary:»

Microfilm Details

Reel No. A 347/17

Date of Filming 12-05-1972

Exposures 18

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 09-09-2009

Bibliography