A 347-15 Prabodhacandrodaya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 347/15
Title: Prabodhacandrodaya
Dimensions: 31 x 10 cm x 47 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/1477
Remarks:


Reel No. A 347-15 Inventory No. 53635

Title Prabodhacandrodayaṭīkā

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 31.0 x 10.0 cm

Folios 47

Lines per Folio 9–10

Foliation figures in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1477

Manuscript Features

Excerpts

Beginning

❖ namaḥ śrīgaṇeśāya ||

madhyāhneti || tan mahaḥ vayam upāsmahe || [[vayaṃ]] jīvātmānaḥ māyāyā upasamīpe āsmahe tiṣṭhāmaḥ || a(nta)r iti || svānte manasi śāntipraṇayiṇi(!) viṣayopanentarate samunmīlitaṃ bhāsamānaṃ ānandaṃ sāndraṃ || nāndyaṃta iti || nandayatīti nāndī, manaḥ parāmṛśati, sūtranakartṛtvāt sūtradhāro manaḥ nāndī sarvvasarvvaviṣayopabhogī alam ativistareṇa ādiṣṭāsmīti, satkṛto smi śrīmatā virodhivasānābhir aspṛṣṭena, gopālakena vivekena, tatprabodhacandrodayaṃ nāma nāṭākam iva āhlādajanakatvāt kīrttivarmmano jīvātmano rājñaḥ raṃjanakasya purastād abhinetavyaṃ, tasmin jīvātmani janayitavyaṃ (fol. 1r1–4)

End

... diśaḥ pradyotayantī prakāśayantī tatid<ref name="ftn1">for taḍid</ref> iva vidyud iva manasaḥ pakṣasthalīṃ<ref name="ftn2">probably for vaºº</ref> nirbhidya pratyakṣasphuṭadvat kathāsthi yathā syād evaṃ pratyakṣaṃ sphuṭat utkaṭāsthi udgataḥ kaṭarūpaḥ śabdo yatra tādṛśas(!)ti ||    || prabodhaś candreti || prabodhodayaḥ svako[[ya]]ślāghyāṃ karoti prāptam ityādi so yaṃ prabodhodayaḥ so haṃ vā yasminn abhyudite trailokyaṃ evaṃ vitarkkaya (devīṃ) (fol. 47v7–9)

Colophon

Microfilm Details

Reel No. A 347/15

Date of Filming 12-05-1972

Exposures 50

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 08-09-2009

Bibliography


<references/>