A 347-14 Prabodhacandrodaya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 347/14
Title: Prabodhacandrodaya
Dimensions: 26.5 x 11.5 cm x 70 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 5/7309
Remarks:


Reel No. A 347-14 Inventory No. 53602

Title Prabodhacandrodaya and Prabodhacandrodayaprakāśa

Author Śrīkṛṣṇa Miśra and Rāmadāsa Dīkṣita

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.5 x 11.5 cm

Folios 70

Lines per Folio 13

Foliation figures on the verso; in the upper left-hand margin under the abbreviation prabo. ṭī. and in the lower right-hand margin under the word rāma

Scribe Mojīrāma Vaiṣṇava

Date of Copying SAM 1761

Place of Deposit NAK

Accession No. 5/7309

Manuscript Features

Excerpts

«Beginning of the root text:»

❖ || śrīlakṣmīnṛsiṃhāya namaḥ ||

madhyāhnārkamarīcikāsv iva payaḥ pūro yadajñānataḥ

khaṃ vāyur jvalano jalaṃ kṣitir iti trai[[lo]]kyam unmīlati ||

yat tattvaṃ visuṣāṃ nimīlati punaḥ sragbhogibhogopamaṃ

sāṃdrānaṃdam upāsmahe tad amalaṃ svātmāvabodhaṃ mahaḥ | 1 |

| api ca |

aṃtarnāḍīniyamitamarullaṃghitabrahmaraṃdhraṃ

svāṃte śāṃtipraṇayini samunmīladānaṃdasāṃdraṃ ||

pratyagjyotir jayati yaminaḥ spaṣṭalālāṭanetra-

vyājavyaktīkṛtam iva jagadvyāpicaṃdrārddhamauleḥ || 2 || (fol. 1v7–8 and 2r8–9)

«Beginning of the commentary:»

❖ || śrīgaṇeśāya namaḥ ||

rāmaṃ vināyakaṃ vaṃde sadānaṃdaṃ guṇākaraṃ ||

saṃsāratāpasaṃhārakāraṇaṃ vighnavāraṇaṃ || 1 ||

atha kam apy aṃtevāsinaṃ bahuśo ʼdhyāpitavedāṃtasiddhāṃtam api tatrāvabodhaparāṅmukhaṃ ṇāṭakādirasikaṃ paramakāruṇikāḥ śrīkṛṣṇamiśrāḥ prabodhacaṃdrodayākhyanāṭakavyājena taṃ bubodhayiṣavas tad racayaṃti sma tatrādyapadyadvaye nāṃḍīsaṃjñake nirvighnaparisamāptaye kṛtaṃ maṃgalaṃ nibadhnāti || madhyāhneti || vayaṃ tat aupaniṣadaṃ mahas tajaḥ upāsmahe | sevayāmaḥ (fol. 1v1–5)

«End of the root text:»

parjjanyo smin jagati mahatīṃ vṛṣṭim iṣṭāṃ vidhattāṃ

rājānaḥ kṣmāṃ galitavividhopaplavāḥ pālayaṃtu |

tattvonmeṣopahatatamasas tvatprasā[[dā]]n mahāṃtaḥ

saṃsārābdhiṃ viṣayamamatātaṃkapaṃkaṃ taraṃtu

viṣṇubhaktiḥ | tathāstu || 33 || iti niḥkrāṃtāḥ sarve | (fol. 70r6–7)

«End of the commentary:»

kīdṛśāḥ mahāṃtaḥ | tattvānāṃ unmeṣaḥ sākṣātkāras tasmād upahataṃ vināśitaṃ tamaḥ | ajñānaṃ yeṣāṃ te | viṣṇubhakteḥ prasādāt sarvaṃ prāpyata iti bhāvaḥ || 33 ||

aṃkasamāptiṃ dyotayati || iti niḥkrāṃtāḥ | sarve iti || aṃkasamāptau sarveṣāṃ niṣkramaṇam ity arthaḥ || (fol. 70r4–5 and 9)

«Colophon of the root text:»

iti śrīkṛṣṇamiśraviracite prabodhacaṃdrodaye jīvanmuktir nāma ṣaṣṭhāṃkaḥ samāptaś cāyaṃ prabodhacaṃdrodayanāmā graṃthaḥ || śrīrāma || (fol. 70r7–8)

«Colophon of the commentary:»

iti śrīmadbhaṭṭavināyakātmajadīkṣitarāmadāsaviracite prakāśākhye prabodhacaṃdrodayanāṭakavyākhyāne jīvanmuktinirūpaṇaṃ nāma ṣaṣṭho ṃkaḥ | 6 |

saprākṛtasaṃskṛtam atra kiṃcid

vyākhyāya tātparyam avarṇi kiṃcit ||

tatrāpy aśuddhaṃ yadi kiṃcid asti

tac chodhanīyaṃ vibudhair na mū[r]khaiḥ || 1 ||

likhitaṃ śrīrāmaprītyarthaṃ mojīrāma vaiṣṇava || saṃvat 1761 kārttikaśudi trayodasī || oṁ tat sad brahmārpaṇam astu ||

rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma rāma satya || (fol. 70r9–13)

Microfilm Details

Reel No. A 347/14

Date of Filming 12-05-1972

Exposures 73

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 07-09-2009

Bibliography