A 347-12 Prabodhacandrodaya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 347/12
Title: Prabodhacandrodaya
Dimensions: 24 x 10.5 cm x 40 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 5/7312
Remarks:


Reel No. A 347-12 Inventory No. 53612

Title Prabodhacandrodayaṭīkā

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Devanagari, Newari

Material paper

State incomplete

Size 24.0 x 10.5 cm

Folios 39

Lines per Folio 9–10

Foliation figures in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/7312

Manuscript Features

Fols. 1–15 and 17–40 are available.

There are two exposures of fols. 4v–5r, 9v–10r and 21v–22r.

The lower left-hand margin of 7r, the upper left-hand margin of 7v, lower right-hand margin of 8r and the upper right-hand margin of 8v are damaged with the considerable loss of the text.

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||     ||

caṃdrārkkavāyuvahnyambunabhobhūhotṛmūrttibhiḥ ||

yena vyāptam idaṃ viśvaṃ tan naumi parameśvaraṃ ||

yatprasādavaśād eṣa prāpasarvajñatāṃ śivaḥ ||

tām eva devatāṃ vācaṃ vaṃde maṃdetarādaraḥ ||    ||

janyāmādyasya yato vadaṃti jagataḥ śreyaskaro dharmma i-

ty ākhyātaḥ prakṛtipumān iti kleśādihīnaś ca yaḥ |<ref name="ftn1">pāda b is unmetrical.</ref>

yaḥ karttā karuṇāmayas trijagatāṃ yaḥ sṛṣṭināśe śite-

ty evaṃ tīrthakarāmateṣv abhihito yaḥ so stu naḥ śreyase ||     ||

nyāyenānatitīrabhuktivasudhāṃ śrīdhīrasiṃhe nṛpe

śrīmadbhairavasiṃhanṛpater vvākyena ṭīkodyataḥ ||

praṇamya viñjānabudhabālavaṃśyaḥ

śrīmān rucir bhānukarasya putraḥ |

karoti ṭīkāṃ sudhiyāṃ sukhāya

prabodhacaṃdrodayanāṭakasya ||

...

madhyāhnārkketyādi ||

asyārthaḥ | tan mahaḥ upāsmahe || ārādhayāmaḥ || kīdṛśaṃ tat | sāṃdrānaṃdaṃ | ghanatarānaṃdaṃ | ānaṃdarūpam ity arthaḥ citsadānaṃdaṃ brahmeti śruteḥ | (fol. 1v1–7 and 2v2–3)

End

prācīnā(kṣa)trayeṇa mahāmohakāmakrodhalobhatṛṣṇāhiṃsāmadamānamātsaryya-dambhāhaṃkāracā(‥)ka(smai)gatajena somasiddhāntapāṣaṇḍamataśāstracatuṣ-ṭayataḥ vyavahārā mahāmohadiśyāś ca sarvve prapañcitāḥ saṃpatyaśri(!)māṅkatrayeṇa vivekaśāttiddhāsatyasantoṣavastuvicārakṣamāsāṅga-vedopavedopavodapu⟨rā⟩rāṇasmṛtimahābhāratarāmāyaṇa (fol. 40v7–10)

Colophon

Microfilm Details

Reel No. A 347/12

Date of Filming 12-05-1972

Exposures 45

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 07-09-2009

Bibliography


<references/>