A 347-11 Prabodhacandrodaya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 347/11
Title: Prabodhacandrodaya
Dimensions: 36 x 9.5 cm x 43 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/1418
Remarks:


Reel No. A 347-11 Inventory No. 53611

Title Prabodhacandrodaya

Author Śrīkṛṣṇa Miśra

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 36.0 x 9.5 cm

Folios 43

Lines per Folio 7–8

Foliation figures in the middle right-hand margin of the verso

Scribe Manohara Upādhyāya

Date of Copying NS 792

Place of Deposit NAK

Accession No. 1/1418

Manuscript Features

There are two exposures of fols. 34v–35r.

Excerpts

Beginning

❖ oṁ namaḥ śrīkṛṣṇāya ||

madhyāhnārkkamarīcikāsv i<ref name="ftn1">[[sva cikīrṣitasya graṃthasya nirvvighnakāmo nāndīślokam avatārayati madhyāhnārkketyādi ||]]</ref>va payaḥ pūro yad ajñānataḥ,

khaṃ vāyur jvalano jalaṃ kṣitir iti trailokyam ⟨[[u]]⟩unmīlati |

yat tattvaṃ viduṣāṃ nimīlati puraḥ †mugbhogibhogopamaṃ†,

sāndrānandam upāsmahe tad ama<ref name="ftn2">[[amalam ity asyāthas tu avidyot‥viṣayendriyadoṣoparāgarahitaṃ]]</ref>laṃ svātmāvabodhaṃ mahaḥ ||     ||

api ca ||

antarnāḍīniyamitamarutbṛ(ghi)tabrahmarandhraṃ,

svānte śāntipraṇayinisamunmīlitānandasāndraṃ |

pratyagjyotir jjayati yaminaḥ spaṣṭalālāṭanetra,-

vyājavyaktīkṛtam iva jagadvyāpicandrārddhamauleḥ || 2 ||       ||

nāṃdyante sūtradhāraḥ alam ativistareṇa || ādiṣṭo smi, sakalasāmantacakracūḍāmaṇimarīcimaṃjarīnīrājitacaraṇavallavena, balavadarinivahavakṣastaṭakapāṭapāṭanaprakaṭitanarasiṃharūpeṇa, prabalataranarapatikulapralayamahārṇṇavamagnamedinīsamuddha[ra]ṇamahā-varāhena, nikhiladgvilāsinīkarṇṇapūrīkṛtakīrttipallavena, samastāśāstaṃberama-karṇṇatālāsphālanabahalapavanasaṃpātanarttitapratāpānalena śrīmatāgopāladevena ||     || (fol. 1v1–6)

End

tathāpy etad astu ||

parjjanyo smin jagati mahatīṃ vṛṣṭim iṣṭāṃ vidhattāṃ,

rājānaḥ jyāṃ vigatavividhopaplavāṃ pālayantu |

tatvonmeṣāpahatamanasas tvatprasādān mahāntaḥ,

saṃsārābdhiṃ viṣayamamatātaṅkapaṅkaṃ tarantu ||

viṣṇubhaktiḥ sarvvam etad bhaviṣyatīti niḥkrāntās sarvve ṣaṣṭhoṅka samāptaḥ ||     || (fol. 42v7–43r1)

Colophon

iti śrīmahāmahopādhyāyamiśraśrīkṛṣṇaviracitaṃ prabodhacandrodayaṃ nāma nāṭākaṃ samāptaṃ ||

saṃvatsare naipālike netranavamunisaṃvalite śrāvaṇaśuklacaturthyāṃ sottara⟪‥ ‥ ‥⟫[[phalguṇyāṃ]] bṛhaspatidine śrīdevendropādhyāyasūnuśrīmanoharopādhyāyo vyalikhat prabodhacandrodayākhyaṃ nāṭākaṃ ||

kiṃcic chodhanīyam asti || śubhāni santu satāṃ || (fol. 43r1–3)

Microfilm Details

Reel No. A 347/11

Date of Filming 12-05-1972

Exposures 47

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 07-09-2009

Bibliography


<references/>