A 346-8 Jaiminībhāratanāṭaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 346/8
Title: Jaiminībhāratanāṭaka
Dimensions: 47 x 12.5 cm x 38 folios
Material: paper?
Condition: complete
Scripts: Newari; none
Languages: Sanskrit; Newari
Subjects: Nāṭaka and Nāṭyaśāstra
Date: NS 810
Acc No.: NAK 1/1617
Remarks: b Jitāmitra Malla


Reel No. A 346-8 Inventory No. 27788

Reel No. A 346/8

Title Jaiminibhāratanāṭaka

Author Jitāmitra Malla

Subject Nāṭaka

Language Sanskrit and Newari

Text Features The author of this unpublished melodious drama written in functional Sanskrit is Jitāmitra Malla, as indicated by the word ‘bhaṇita’ in the Prastāvanā Aṅka and in several songs. The same is indicated in the colophon: jitāmitramalladevena nāṭakaṃ siddhaṃ. This nāṭaka was staged by (dayakā juro) Crown Prince Bhūpatīndra Malla.

This text was written during the joint rule of Jitāmitra Malla, his brother Ugra Malla and Crown Prince Bhūpatīndra Malla. Jitāmitra Malla and Ugra Malla are recorded as joint rulers in NS 801=1681 A.D. in a Viṣṇumaṇḍala paubhā (Slusser, vol. II, plate 383).

Two versions of this nāṭaka, abridged (A 346/3) and complete (A 346/8) have been located. The dates given in both versions are the same

NS 809 ghaṃtījyā ārambha (text begun)

NS 809ghaṃtījyā dhuna / dhunakā (text completed)

NS 810 pauṣaśudi 3 ṛ tayā (music begun) in 346/8; ārambha yāṅā dina (opening day) in A 346/3

Manuscript Details

Script Newari

Material Paper

State Complete, with minor damage

Size 47 x 12.5 cm

Folios 38

Lines per Folio 9

Foliation figures in the right margin of the verso

Date of Copying NS 810 pauṣasudi 3, 809 caitrasudi 13, 809 śrāvaṇa śudi 1

Place of Copying Bhaktapur

King Jitāmitra Malla, Ugra Malla, Bhūpatīndra Malla

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-1617

Uses of MS No

Remarks This MS is better preserved compared to the one microfilmed as A 346/3. There is an extra folio, numbered in a later hand as 38, with related text.

Excerpts

Beginning

❖ śrīśrīśrīnṛtyanātho jayati ||

śrīgurave namaḥ || nāndīgītaṃ || || mālavarāge || ja || a || tha || pra|| tāle ||

tribhuvananāyaka, tāṇḍavanṛtyarataṃ, vidhuvaravirekasuveśaṃ,

viditanaṭavara ⟪‥⟫supiṅgajataṃ, lalitahārabhujageśaṃ ||

ditisutanāśaka kalitaraṅgagataṃ, trinayanasupañcamukhaṃ,

arddhahemanibhamarddhakumudakundasitaṃ,

abhinayanipunamaheśaṃ ||

paśyati suragaṇo bhavanṛtyaṃ valitaṃ, nūpuraravasulaitaṃ, (fol. 1v)

End

kāle varṣantu sadyo dvijavṛṣabhagaṇā nirbhayās santu nityaṃ,

yad rājye suprajaughāḥ pragataripubhyāḥ sarvvadā saṃbhavantu|

bhūpas tāmaikamānyaḥ(!) sumatiguṇayuto medinīkāmuko ʼsau

bhrātrā putreṇa pautraiḥ samam avatu mahīṃ śrījitāmitravarmmā || ||

śrī 2 sumatijitāmitramalla, śrī 2 ugramalla, śrī 2 bhūpatīndramalladevānāṃ saptāṅgarājyavṛddhir astu || || sarvveº tathā ʼstu || paṃcama || co ||

jīvanaṃ capalaṃ jānīhi, draviṇasadanaṃ hi viphalaṃ || dhru ||

svīyābhimānena mūḍhā bhramaṃti budhāḥ,

turagavāraṇādikaṃ mameti mūdhā ||

⟪āvila-u karomi mudhā hi bhajanaṃ, girisutācaraṇaṃ śaraṇaṃ||⟫ ||

(fol. 37v)

Colophon

iti jaiminibhārataṃ saṃpūrṇṇaṃ || ||

sumatiśrījitāmitra,malladevo mahīpatiḥ ||

yudhiṣṭhirasya yajñasya nṛtyārambhaṃ karoti hi ||

śrīsūryavaṃśaśatapatrasahasraraśmir

nnamrībhavan nṛpatikairavakānanenduḥ |

bhaktāpure jayati bhūpaśirastharatna-

bhābhir vvicitrapadapaṅkaśrīnakhenduḥ<ref name="ftn1">Variant in the margin: raṃjitaśrīḥ || </ref> || || 

jitāmitramallaṃ, gopālaṃ gopālaḥ | jitāmitramallaḥ saputraṃ punātu || ||

≪in a later hand:≫

samvat 810 pauṣasudi 3 pyākhana ṛ tayā dina ||

samvat 809 caitrasudi 13 ghaṃtijyā ārambha yāṅā dina || ||

samvat 809 śrāvaṇa śudi 1 ghaṃtijyā, dhuna dina || || (fol. 37v)

Microfilm Details

Reel No. A 346/8

Date of Filming 10-05-72

Exposures 23

Copy Used Kathmandu

Type of Film positive

Catalogued by DA

Date 02-01-03

Bibliography

Slusser, Mary 1982 Nepal Mandala A Cultural Study of the Kathmandu Valley. 2 vols. Princeton: Princeton University Press.


<references/>