A 346-7 Cārucaryānāṭaka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 346/7
Title: Cārucaryānāṭaka
Dimensions: 29.5 x 12.5 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 4/2153
Remarks:

Reel No. A 346/7

Inventory No. 14828

Title Cārucaryā

Remarks

Author Bhoja

Subject Dharmaśāstra/Nīti/Āyurveda

Language Sanskrit

Reference NCC

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.5 x 12.5 cm

Binding Hole

Folios 11

Lines per Folio 11

Foliation figures in the top and bottom margins of the verso; marginal title: cāºryā

Place of Deposit NAK

Accession No. 4-2153

Edited MS No

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||
sunītiśāstrasadvaidyadharmaśāstrānusārataḥ ||
vikhyate (!) cārucaryā bhojabhūpena dhīmatā || 1 ||
atha śaucavidhiḥ ||
brāhme muhūrtte cottiṣṭhet svastho rakṣārtham āyuṣaḥ ||
śarīraciṃtāṃ nirvartya kṛtaśaucavidhis tataḥ || 2 || (fol. 1v)

End

amṛtaṃ satyam ity āhar(!) asatyaṃ viṣam ucyate ||
kārayed vidhinā samyag ātmābhyāsaṃ tu nityaśaḥ ||
hitāya rājaputrāṇāṃ sajjanānāṃ tathaiva ca || 217 ||
cārucaryā iyaṃ śreṣṭhā racitā bhojabhūbhujā ||    || (fol. 11r)

Colophon

iti śrīrājādhirājabhojadevaviracitā cārucaryā samāptā ity alaṃ ||    || śrīgajānanārpaṇam astu ||    || ○ || rāmaḥ || (fol. 11r)

Microfilm Details

Reel No. A 346/7

Date of Filming 10-05-72

Exposures 13

Used Copy Kathmandu

Type of Film Positive

Remarks

Catalogued by DA

Date 03-02-03