A 346-24 Kṛṣṇabhakticandrikānāṭaka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 346/24
Title: Kṛṣṇabhakticandrikānāṭaka
Dimensions: 27.5 x 12.5 cm x 11 folios
Material: paper?
Condition: complete, damaged
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 5/3925
Remarks:

Reel No. A 346/24

Inventory No. 35558

Title Kṛṣṇabhakticandrikā

Remarks

Author Anantadeva

Subject Nāṭaka

Language Sanskrit

Reference NCC

Manuscript Details

Script Nagari

Material paper

State complete but damaged at margins

Size 27.5 x 12.5 cm

Binding Hole

Folios 11

Lines per Folio 15

Foliation figures in top and bottom margins of the verso; marginal title: śrīkṛººbhaºº

Place of Deposit NAK

Accession No. 5-3925

Edited MS No

Manuscript Features

Excerpts

Beginning

śrīgaṇeśo jayati ||    ||
ko pi sa gopakumāraḥ sphurati samāje varastrīṇām ||
navajaladhara iva madhye taḍitānāṃ paritaḥ sphurantīnām || 1 ||
api ca |
pratyekaṃ tanuromasu śritajagajjālāya goṣṭheśitur
bālāya pravināśitātivipulavyālāya vṛṃdāvane ||
gopālāya mahībharakṣitibhṛtāṃ kālāya ‥‥sphuran-
mālāya sphuṭapītadāvadahanajvālāya nittyaṃ namaḥ || 2 ||
nāṃdyante sūtradhāraḥ |
purataḥ paṃḍitamaṃḍalīm ākhaṃḍalasabhām iva etc. (fol. 1v)

End

kleśān vināśayati keśava eva puṃsāṃ
saṃtoṣam eva ca sa saṃtatam ātanoti ||
śīlaṃ tv idaṃ bhagavataḥ sahajaṃ vibudhya
jātā vayaṃ jagati sāṃpratam asya bhṛttyāḥ || 3 || (fol. 11v)

Colophon

iti śrīmadāpadevasununā(!) ʼnantadevena kṛtaṃ śrīkṛṣṇabhakticaṃdrikābhidhānaṃ nāma nāṭakaṃ samāptim ajījat(!) ||    || śubhaṃ bhūyāt || ❁ ||
śrīviśvanāthānnapūrṇāsiddheśvarīsaṃkaṭāvīreśvaragabhastīśvaramaṃgalāpurassarakālabhairavaḥ kalyāṇāni kuryāsuḥ || ○ || (fol. 11v)

Microfilm Details

Reel No. A 346/24

Date of Filming 11-05-72

Exposures 13

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by DA

Date 31-12-02