A 346-11 Gopīcandropākhyānanāṭaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 346/11
Title: Gopīcandropākhyānanāṭaka
Dimensions: 29 x 11 cm x 75 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/345
Remarks:


Reel No. A 346-11 Inventory No. 119101

Title Gopīcandropākhyānanāṭaka

Subject Nāṭaka

Language Maithili, Newari

Manuscript Details

Script Newari

Material Paper

State complete

Size 29.0 x 11.0 cm

Binding Hole

Folios 75

Lines per Folio 9-10

Foliation figures in the right margin of the verso.

Place of Copying Bhaktapur

King Bhūpatīndra Malla

Place of Deposit NAK

Accession No. 1/345

Used for edition

Manuscript Features:

Excerpts

Beginning

❖ oṃ namo nṛtyanāthāya ||

atha gopīcandanāṭakakramaḥ ||

tatra prathamaṃ nāndi ślokaḥ ||

yasyārdhāṅga ha(2)rāharīndratanayā śīrṣe haridvīpinī ,

bhāle somakalā gale naraśirāmālā śubhā rājate |

prītyā (3)bhūtagaṇaiḥ samaṃ naṭagṛhe cotsāryya vighnāndṛśā,

nṛtyattāṇḍava ḍamvareṇa vidhinā pāyāt sadāno ha(4)raḥ || || (fol. 1r1–4)

«Extracts:»

naṭī, mabhāmā ||

ahe nātha śrī 2 jaya bhūpatī(4)ndramalladevara naganāpāṅṇadeśa(!)

madhyapuranāma edṛśa ||

sutra priye deśera varṇṇanā amī jānilīva (5)ataḥ para ethā khaneka viśrāma karivo ||

nati nātha ja ājñā || viśrama || || (fol. 2v3–5)

End

jāla, ślokaḥ ||

kāle (6) santumudāghanā jalamucaḥ satkarmmino bhūsurā,

lokā dharmaparāyaṇā nayavidaḥ śasyādhikā medinī |

de(7)vā indrapurogamājana nutā ṛddhyādi saukhyapradāḥ

śrīmadbhūpati vāsavo'stu satataṃ dharmmaḥ prajāpālakaḥ (8) ||

śrī 2 jaya bhūpatīndramalladervasya saptāṅgarājya vṛddhir astu ||

sarvva tathātathāstu || ||

āratī || paṃcama || co (75v8) ||

i jaga jaladhi || mepu 27 || || lu 9 || || (fol. 75v5–9)

«Sub–colophons:»

iti (3) śrī’sveṣṭa devatā prītyai śrī 2 jaya bhūpatīndramallakārita gopīcandopākhyānanāṭake prathamoṅkaḥ || || śubhaṃ || (fol. 12v2–3)

iti śrī 2 jaya bhūpatīndramallakārita go(8)pīcandopākhyānanāṭake dvitīyo’ṅkaḥ || || śubhaṃ || (fol. 27r7–8)

iti tṛtīyo’ṅkaḥ || || (fol. 45v top margin)

iti śrīmajjaya bhūpatīndramalladevakārite gopīcandopākhyānanāṭake (10) caturthoṅkaḥ || || (fol. 59r9–10)

iti śrī 2 jaya bhūpatīndramalladevakārite gopīcandopākhyā(10)nanāṭake pañcamo’ṅkaḥ samāptaś cāyaṃ granthaḥ || || śubhaṃ || (fol. 75v9–10)

Colophon

Microfilm Details

Reel No. A 346/11

Date of Filming 10-05-1972

Exposures 80

Used Copy Kathmandu

Type of Film Positive

Catalogued by KT/JM

Date 07-01-2003

Bibliography