A 345-4(2) Ugracaṇḍādevīnityārcanavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 345/4
Title: Kāśīvijayanāṭaka
Dimensions: 23 x 9 cm x 14 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/1696
Remarks:

Reel No. A 345-4(2)

Inventory No. New

Title Ugracaṇḍādevīnityārcanavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Maithili, Newari

Manuscript Details

Script Newari (pracalita)

Material thyāsaphu

State incomplete

Size 23.0 x 9.0 cm

Binding Hole

Folios 6

Lines per Folio 9

Foliation

Place of Deposite NAK

Accession No. 1/696

Manuscript Features

1. The MS contains two texts:

Excerpts

Beginning

❖ oṃ namo durggāyai namaḥ ||
pratiparddine, śubhāvalokite, sthilāhaya,
praṅmukho vā, uttaramukho (Exp.3 bottom1) vā upaviṣṭaḥ ||
ācāryya, yaijamāna, snādi nitya karmma kṛtvā ||
prathamato pūjā saṃkalpaṃ kuryyāt ||
(2)a[rccā]di devī pūjānokta ||
devī pūjā vihita phala prāpti kāmaḥ
kalaśa sthāpanapūrvvaka ||
ebhi(3)rggandha puṣpa, dhūpadīpanaivedyādibhiḥr
bhagavatyāḥ śrīdurggāyaḥ śāradīpa(!) pūjāmahaṃ kariṣya ||
saṃka(4)lpasya siddhirastu ||
tataḥ prāṇāyāmaḥ bhūtaśuddhiḥ ||
mātṛkānyāsa ||
ugracaṇḍā mūlaṃnyāsaṃ ku(5)ryyāt |
paṃcabali biya || velāyā anukrameṇa sthāpana yāya ||    ||


middle of the text placed after the exposure of end

/// phala. mulasa || pakvāna, rāthemīdhe || vihikorota || dakṣiṇā oho ||    || (Exp. 8:9)

End

iti ugracaṇḍādevyā nityārccana vidhi || (Exp.6bottom9)

Microfilm Details

Reel No. A 345/4b

Date of Filming 10-05-1972

Exposures 6

Used Copy Kathmandu

Type of Film Positive

Remark The text contains exp. no. 3–6 beginning and end, 7–8 middle part.

Catalogued by KT/JM

Date 16-12-2002