A 345-18 Jalāśayiviṣṇvādisṛṣṭyupākhyāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 345/18
Title: Jalāśayiviṣṇvādisṛṣṭyupākhyāna
Dimensions: 23 x 9 cm x 54 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Newari
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/365
Remarks:

Reel No. A 345/18

Inventory No.26217

Title Jalaśāyīviṣṇvādyasṛṣṭiparyyantanāmanāṭaka

Remarks

Author Raṇajit Malla

Subject Nāṭaka

Language Maithili, Newari

Text Features marginal title daśa in the left margin

Manuscript Details

Script Newari (pracalita)

Material paper (loose)

State complete

Size 23.0 x 9.0 cm

Binding Hole

Folios 54

Lines per Folio 7

Foliation figures in the right margin.

Place of Copying Bhaktapur

King Raṇajit Malla

Place of Deposite NAK

Accession No. 1/365

Manuscript Features

Excerpts

Beginning

❖ śrī 3 nṛtyanāthāya namaḥ ||    ||
nāndi ślokaḥ ||
sānandaṃ candramaulissuranivahanutaścandrakhaṇḍāvataṃ
śo (1v1) hiṇḍīrastāmagoro raviśaśi hutabhuglocano viśvavaṃdya |
trailokya trāṇa dakṣassura nagarasa rinmauli de(2)śe dadhāna
pārvvatyāśliṣṭadeha phaṇipati valayaḥ pātuva śūlapāṇi ||    ||
iti śrīmachāvatāranāmanāṭake prathamoṅkassa(4v4)māptaḥ ||    ||    || śubhaṃ ||

iti kacchāvatāranāmanāṭake ditīyo’ṅkassa(7v1)māptaḥ ||    ||

iti śrīvarāhaavatāranāmanāṭake tṛtīyo’ṅkassamāptaḥ ||    || śubhaṃ || (10v7)

iti narasiṃhāvatāranāmanāṭake caturtho’ṅkassaṃpūrṇṇam ||    || (15r6)

iti śrīvāmanaavatāranāmanāṭake pañcamo’ṅkassamāptaḥ ||    || śubhamastu sarvvadā ||    || (20r5)

iti śrīparśurāmāvatāranāmanāṭake ṣaṣṭho’ṅkassamāptaḥ || (24v2)

iti śrīrāmāvatāranāmanāṭake sapto’ṅka(27v5)ssamāptaṃ ||    ||

iti śrīvalarāmā(30r3)vatāranāmanāṭake aṣṭamo’ṅkassamāptaḥ ||    ||

iti śrī bauddhāvatāranāmanāṭake navamo’ṅkassamāptaḥ ||    || (34r3)

iti śrī kalaṃ(37r2)kyāvatāranāmanāṭake daśaavatārakathā daśamo’ṅkassamāptaṃ ||    || śubhaṃ ||    ||

ityekādaśo’ṅkaḥ ||    || (41v2)

iti dvādaśo’ṅkaḥ ||    || (46v5)

End

manu - svasti śrīraghuvaṃśāvatāra nepāla(54r1)bhūmaṇḍalākhaṇḍala mahārājādhirāja paramabhaṭṭāraka sakalasāmantacakracūḍāmaṇi dharmmamūrtti (2) śrīśrī jaya raṇajitmalladevasya saptāṅga rājyavṛddhirastu ||
sarvva - tathāstu ||    ||
manvādi ārati || (3) pañcama || ja ||
jagata jananītyādi ||
mepu 9 ||

Colophon

iti śrī jaya raṇajitmalladeva mahāṛājā(54r4)dhirāja paramabhaṭṭāraka viracite Jalaśāyiviṣṇvādyasṛṣṭiparyyantanāmanāṭake trayodaśo’ṅka(5)ssamāptaḥ ||    || śubhaṃ ||    ||

Microfilm Details

Reel No. A 345/18

Date of Filming 10-05-1972

Exposures 55

Used Copy Kathmandu

Type of Film Positive

Remarks

Catalogued by KT/JM

Date 03-01-2003