A 345-12 Gopīcandranāṭaka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 345/12
Title: Gopīcandranāṭaka
Dimensions: 28 x 10 cm x 53 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 4/1511
Remarks:

Reel No. A 345/12

Inventory No. 39488

Title Gopīcandranāṭaka

Subject Nāṭaka

Language Bengali, Newari

Text Features see Inv. no. 39490

Manuscript Details

Script Newari ( pracalita )

Material paper ( loose )

State complete

Size 28.0 x 10.0 cm

Folios 53

Lines per Folio 9

Foliation figures in the right margin.

Date of Copying NS 822 āṣāḍha śudhi 7 ādityavāra

Place of Copying Lalitpur

Scribe Devaśaṃkara

King

Place of Deposite NAK

Accession No. 5/1511

Manuscript Features

Excerpts

Beginning

❖ śrī nṛtyanāthāya namaḥ ||

udyaccandrārkkacūḍo viṣadhara valayo dvīpa carmmāttarīyo,
bhūtapretādisaṅgo (1v1) vṛṣabhātanugato gaurakarppurakāyaḥ |
pañcāsyo bhālanetro ḍamaru japadharo maṅgalo jevanātho,
hāḍa(2)ruṇḍāṅgadābho navarasakuśalaḥ pātuvo nṛtyanāthaḥ || ||

āni - mahārājeśvara bhāla ājñā hailen || ||

ā - ahe vaṃgakumāra ā(3v7)panāra cākara madhye aneka dravyavastu paribhoga kariyā saṃgrāmavikhe samasta śatru jitiyā thākilo(8) amāra samāna ānanda mahathākona āche || ||

Iti gopīcandra prathamāṅka ḥ || ||(15r6)

|| li 3 || || iti dvitīyāṅka (38r9)

End

mahārājādhirā(53r6)ja śrīsiddhinarasiṃhamalladeva ke śubhārvvāda diyā samasta indriya samsta yāpaśamana kariyā parabra(7)hma cintā kariyā paramānandate samādhi kariyā thākite jāivo || ||

khavakoṇasa ||

jāvantakāla pṛthvi(8)vī āpa teja vāyu ākāśa candra sūryya thāke tāvatkāla paryyanta subhikṣa haiyā samasta prajāloka sukhe thāko(9) amī śīghra jājāevo || ||

rājāpaniṃ dhuṃṅa || ||

Colophon

❖ saṃ 822 āṣāḍha śudhi 7 ādityavāra kuhnu śrīdevaśaṅkaraṇa (53r 10)

right margin:

gopīcandra ghrantha coya dhunaṃ jasavanta siṃhajuyāta biyā dina juro || nāṭaka pustakamidaṃ ||

(53v1) ❖ ahe udanā padumā māhārājādhirāja śrīśrīsiddhinarasiṃhamalladeva śarīra kuśala haiyā cai(2)tanya jñāna saṃyukte īśvara ke sevā kariyā sarvvadā jaya ho || hame loka nṛtyabhāvate īśvara(3) ke sevā kailo samasta aparāḍha guṇī kṣamā karo || || paṃcama || || śubhamastu sarvvadā kālaṃ ||

Microfilm Details

Reel No. A 345/12

Date of Filming 10-05-1972

Exposures 55

Used Copy Kathmandu

Type of Film Positive

Catalogued by KT/JM

Date 28-12-2002

Bibliography