A 344-13 Uṣāharaṇanāṭaka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 344/13
Title: Uṣāharaṇanāṭaka
Dimensions: 22.5 x 9 cm x 105 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Newari
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/365
Remarks:


Reel No. A 344-13 Inventory No. 80240

Title Uṣāharaṇanāṭaka

Author Ranajit Malla

Subject Nāṭaka

Language Maithili, Newari

Text Features Marginal Title : uṣā

Manuscript Details

Script Newari

Material Paper loose

State Complete

Size 22.5 x 9.0 cm

Folios 105

Lines per Folio 7

Foliation figures in the right-hand margin on the verso

Date of Copying NS 874

Place of Copying Bhaktapur

King Ranajit Malla

Place of Deposit NAK

Accession No. 1/365

Used for edition no

Manuscript Features

Excerpts

Beginning

❖ śṛī 3 nṛtyanāthāya namaḥ || ||

ādau nāndī ślokaḥ ||

sānandaṃ ghanasārakundadhavalā nāgendra(2)hārohara,

ścandrārddhāṃkitaśekharo girijayā vāmāṅgasaṃśobhitaḥ |

śulī bhūtivilepi(3)tastrinayano gaṅgādharassādaraṃ

daityāraṇya davānalassuranuto nṛtyaśvara pātu vaḥ || || (1fol. v1-3)

sūtrahe prāṇādhika priyatame asamasara (fol. 2v2) sāhasaika mallaśaraṇāgata vajrapaṃjara pratijñā pārasurāpagāsādhana janaviśrāma puṇyakī(3)rtti dharmmamūrtti ravikulatilaka nepāleśvara śrī 3 sveṣṭadevatā caraṇakamaladhyānaniṣṭha śrīśrījayaraṇa(4)jinmalladevamahārādhirājena śṛī 3 sveṣṭhadevatā prītyutara tasyā devālayādvarhidvāra jīrṇṇoddhāra tā(5)mropari suvarṇṇalepita toraṇa chadi khaḍgakalaśa chatrāvarohana koṭyāhuti yajñārthaṃ uṣāharaṇanāma (6) nāṭakamabhinatu mahamājñaptosmi ||

naṭī ajja uttaso mahīsaro kona ānāmi ||

sūtrapriye tvayāna (7) jñāyate cettasya varṇṇāṇā kriye śruyatāṃ ||

naṭī ajja utta ānākādavvā || ||

sutroktirājavarṇṇaṇā || (3r1)

taraṇikulamaṇi mā || kāphī dhanāśrī || co ||

rāghava nṛpajani raṇajita bhūpa devi bhajanati,

dā(2)na dharama rati, arikula torala gumāne || dhru ||

saṃgitaguṇakhani kāmasamāne

lela ahita mahima (3) samare jītiya,

bhīmasama ativīra jāne ||

nepāladharaṇidhani vāsavasamāna

nīticatura o(4)he garavahīne,

dvija kāśinātha bakhāna || me pu 3 || || (fol. 2v1-3r4)

iti prathamoṅkaḥ || || (fol.10v5)

iti dvitīyo'ṅkaḥ || || (fol.25v1)

iti tṛtīyo'ṅkaḥ || || (fol. 39r6)

iti caturthā'ṅkaḥ || || (fol. 51v5)

iti pañcamo'ṅkaḥ (fol. 63r6) || ||

iti ṣaṣṭho'ṅkaḥ || 6 || (fol. 75v6)

iti saptamo'ṅkaḥ || ||

ityaṣṭamo'ṅkaḥ || (fol. 96v5)

End

kṛṣṇasvasti śrīśrīmadra(fol. 105r2)ghuvarakulāraviṃdadinakara,

nirjjita śatrurājyānīta dhananirayai,

kṛta koṭyāhutiyajñasya śrī (3) 3 sveṣṭadevatāyā racita suvarṇṇadvāra pratiṣṭhā yaśa caṃdraprakāśita dinamaṇdala dharmmamūrtti śrīśrī(4)jayaraṇajinmalladeva mahārādhirāja nepāleśvarasya saptāṅgarājya vṛddhirastu ||

sarvvatathā(5)stu || ||

kṛṣṇādi || ārati || pañcama || co ||

ī bhava athiretyādi || me pu 14 || || (fol. 105r1-5)

Colophon

iti śrī(fol. 105r6)śrījayaraṇajinmalladeva mahārājādhirājaviracite uṣāharaṇanāmanāṭake namo'ṅka(7) samāptaḥ || ||

śubham astu || ||

❖ saṃ 874 āṣāḍha śudi 8 thva ghaṭi dhunakā || ||

śubhaḥ || (fol. 105r5-7)

Microfilm Details

Reel No. A 344/13

Date of Filming 09-05-1972

Exposures 105

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/RS

Date 06-12-2004

Bibliography