A 342-2 Vetālapañcaviṃśati

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 342/2
Title: Vetālapañcaviṃśati
Dimensions: 24.5 x 9.5 cm x 60 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kathā
Date:
Acc No.: NAK 4/179
Remarks:


Reel No. A 342-2 Inventory No. 86661

Reel No. A 342/2

Title Vetālapañcaviṃśati

Remarks Alternative Title:Vikramacarita

Author Śivadāsa

Subject Kathā

Language Sanskrit

Manuscript Details

Script Nagari

Material paper

State complete but damaged at margins

Size 24.5 x 9.5 cm

Folios 60

Lines per Folio 8

Foliation figures in the top and bottom margins of the verso

Scribe Vīrabhadra Śarman

Date of Copying ŚS 1628 vaiśākhakṛṣṇāpañcamī

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4-179

Used for edition No

Manuscript Features:

Excerpts

Beginning

oṃ śrīgaṇeśāya (na)maḥ ||

laṃbodaraṃ mahākāyaṃ lamboṣṭhaṃ gajakarṇakaṃ ||

pāpaghnaṃ pārvatīputraṃ namāmi gaṇanāyakaṃ ||

asti dakṣiṇāpathe prasthānapuraṃ nāma nagaraṃ || tatra rājā vikramaseno nāma, mantrīvargapūraskṛtaḥ || kaṃdarpa iva rūpāḍhyo harivaj janavallabhaḥ || (fol. 1v)

End

tato vikramasenemaṃ svarṇapuruṣam ādāya samayā(!) pṛthvī anṛīkṛtā, prsiddhir mahatī jātā kecid itthaṃ vadaṃti || ujjayinyāṃ vikramādityenedaṃ sāhasaṃ kṛtaṃ |

tasya puruṣasiddhir jjātā || paṭṭabandhena sarvasaukhyapradāyinī ||

kṛteyaṃ śivabhaktena vetālapaṃcāviṃśatikāṃ(!) || || 

iti śivadāsaviracitāyāṃ vetālapaṃcāviṃśatikāyāṃ paṃcaviṃṣatikathānakaṃ saṃpūrṇaṃ samāptaṃ || ||  (fol. 60r)

Colophon

vaiśākhamāse kṛṣṇāpakṣe paṃcamyāṃ tithau likhitaṃ śrīvīrabhadraśarmmaṇā || || śrīśāke 1628 || || śrībhavānīśaṃkarābhyāṃ namaḥ || śrīkṛṣṇārpaṇam astu || || śrīsarasvatyai namaḥ || || || (fol. 60r)

Microfilm Details

Reel No. A 342/2

Date of Filming 05-05-72

Exposures 61

Used Copy Kathmandu

Type of Film positive

Catalogued by DA

Date 24-12-02

Bibliography