A 341-33 Vikramākhyākathā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 341/33
Title: Vikramākhyākathā
Dimensions: 29 x 9 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kathā
Date:
Acc No.: NAK 5/7616
Remarks:


Reel No. A 341-33 Inventory No. 87089

Title Vikramākhyānakathā

Subject Kathā

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, undamaged

Size 29.0 x 9.0 cm

Folios 22

Lines per Folio 5

Foliation irregular figures are in the right margins of the verso

Owner / Deliverer

Place of Deposit NAK

Accession No. 5/7616

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

śrīgaṇēśāya namaḥ

praṇamya śirasā devaṃ gaṇanāthaṃ vināyakam

lokānāṃ ca vinodāya kariṣyāmi kathām imām 1

prārabhyate na khalu vighna bhayena nīcaiḥ

prārabhya vighnavihitā ciramanti madhyāḥ

vighnaiḥ sahasraguṇitair api hanyamānāḥ

prārabdham uttamaguṇā na parityajanti 2

kecitprāñlali micchanti kecitvakraṃ vacibudhāḥ

kecitkathārasaṃsphītamataḥ sarvaṃ vidhīyate 3

asti dakṣiṇapathe janapade pratiṣṭḥānagaraṃ tatra vikramasenākhyo rājā… (exp.2v1–5)

End

tadvirahavaśādiśāṃtare bhramāsāṇastīrthayātrāmakorīt (!)

tatas tena kścin nagare brāhmaṇagṛhaṃ saṃprāpya bhojanaṃ

prārthitaṃ tatas tena gṛhasthenoktaṃ bho bhagavan tvayātraiva

bho (!) kāryyam iti śrūtvā brāhmaṇas tatraivasthitaḥ tato

gṛhiṇyā bhojanaṃ niṣpāditaṃ tāvad bālakena rodanaṃm (!)

āradhvaṃ tadā tayā brāhmaṇyā tad bālakaṃ jvalitāgnau

prakṣiptaṃ brāhmaṇenaitad dāruṇaṃ karma (!) dṛṣṭvā bhoja (!)

nakaroti tadā gṛhasthena brāhmaṇenoktam bho vipra

kasmā (!) tvaṃ bhojanaṃ karoṣI (!) tadā te noktam yasya

gṛha īdṛśaṃ rākṣasaṃ karmadṛśyate tadgṛ (exp. 23b1–5)

=== Colophon ===X

Microfilm Details

Reel No. A 341/33

Date of Filming 5-5-72

Exposures 24

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 09-07-2003

Bibliography