A 340-22 Mahālakṣmīvratakathā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 340/22
Title: Mahālakṣmīvratakathā
Dimensions: 28.5 x 9.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kathā
Date:
Acc No.: NAK 1/30
Remarks: as Bhaviṣyapurāṇa; A 1029/33


Reel No. A 340-22 Inventory No. 81783

Title Mahālakṣmīvratakathā

Remarks assigned to the Bhaviṣyottarapurāṇa

Subject Kathā

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 23.0 x 9.5 cm

Folios 7

Lines per Folio 8

Foliation figures in the right margins of the verso

Owner / Deliverer

Place of Deposit NAK

Accession No. 1/30

Used for edition no/yes

Manuscript Features

available folios: 13-20,

Excerpts

Beginning

❖ oṃ mahālakṣmyai namaḥ ||

bhaviṣyottare yudhiṣṭhirovāca ||

svasthānalābhaputrāyuḥ sarvaiśvaryasukhapradaṃ |

vratamekaṃ samācakṣva vicārya puruṣottama || ||

śrīkṛṣna uvāca ||

durvāravṛtradaityeya parivyāpte triviṣṭape |

etad eva kṛtasy ādau deveṃdraṃ praha nāradam || (fol. 13r1–3)

End

nadīṣu ca yathā gaṃgā vrateṣu tat tathā vratam |

dharmañ cārthañ ca kāmañ ca mokṣañ ca yadi vāñchasi ||

tadetatvaṃ vrataṃ śakra kuru śraddhā samanvitaḥ |

vratamidamatha cakre nāradenopadiṣtaṃ

surapatirapi tasmād vāñchitārthaṃ sa lebhe |

tvam api kuru tadetat dharmmasūno yathā syād

abhimataphalasiddhiḥ putrapautrādivṛddhiḥ || || (fol. 20r4–7)

Colophon

iti bhaviṣyapurāṇe mahālakṣmīvratakathā samāptā || || (fol. 20r7)

Microfilm Details

Reel No. A 340/22

Date of Filming 5-5-72

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 28-06-2003

Bibliography