A 34-8 Vādivinoda

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 34/8
Title: Vādivinoda
Dimensions: 36.5 x 5 cm x 90 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/800
Remarks: b Śaṅkara, as Vaiśeṣikasūtropaskāra; A 1335/5

Reel No. A 34-8

Title Vādivinoda

Author Śaṅkara Miśra

Subject Nyāya-Vaiśeṣika

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete, damaged

Size 36.5 x 5.0 cm

Binding Hole 1, rectangular, in the centre

Folios 86

Lines per Folio 5

Foliation figures in the middle of the left-hand margin of the verso

Place of Deposit NAK

Accession No. 5-800

Manuscript Features

The extant fols. are: 1–21; 23–45; 47–71; 73–80; 82–90. Fols. 1–16 and 88–89 are slightly damaged, fol. 90 is damaged to a greater extent.

Exposure 2 shows a wooden cover leaf labelled “vādivinodaḥ śaṅkarakṛtaḥ”.

Exp. 88 bottom shows fol. 90v with the title “vādivinoda⁅ḥ⁆” written in Newari characters. Exp. 88 top shows some extra fol. containing lists of numbers, most probably having to do with calculations of the Hindu calendar.

Excerpts

Beginning

❖ oṁ namaḥ śivāya ||

jayati rativilāse sāgasaḥ śaṅkarasya

smaranigalanibandhaḥ kāñcanaḥ śailaputryāḥ |

garalakaralakālībhūtabhūteśakaṇṭha-

sthalajaladharavidyudvibhramā bāhuvalliḥ ||

upakarttuṃ vijā⁅gīṣū⁆++karttum ahaṅ gatān viduṣaḥ |

vādavinodaḥ kriyate śaṅkarakṛtinā nā (!) vivicya tantrāṇi || 〇

kathātaḥ praśnataḥ praśnajñānāt praśnaparāhateḥ

praśnānuttarattaḥ (!) kvāpi parāhaṅkāraśātunaṃ (!) ||

kathātaḥ parāhaṅkāraśātanaṃ tāvat tatrādau kathāsvarūpanirūpaṇaṃ tatra nānāprava(ktṛ)kā sādhanadūṣaṇaviṣayā 〇 vākyasandṛbdhir nna kathā || yatra militair bbahubhir vicāraḥ kriyate tatrātivyāpte sādhanadūṣaṇānuvāde cātivyāpteḥ dūṣaṇasyāpi sādhanatayā tadabhidhānānarthakyāḥ vādisādhanānantaram eva prativādi〇no ʼpratibhayā kathāparyavasāne ʼvyāpteḥ sādhanavacanasya dūṣaṇavacanasya caikasya nānāprava(ktṛ)katvābhāvād asambhavāc ca | nāpi kathakāśakti⁅liṅgavad vā⁆kyatvaṃ kathātvaṃ kathayaiva kaṇṭhakanirūpaṇe ā⁅tmā⁆śrayāt na ca jāti⁅viśeṣa eva kathātvaṃ⁆ pūrvvavarṇṇānubhavāhita-saṃskārasadhrācīnavarṇṇābhivyaṅgyaṃ vākyārthābhivyaṅgyam vā

(fol. 1v1–5)

End

///viṣāṇādīnām astūnām (!) adṛṣṭāntatvāt dṛṣṭāntāntare vā hetor apy avastutvāvirodhe sarvvavidhi///(tta)rthaḥ praśnapa(kṣa)ghā+++〇+++..maḥ ||     ||

atha madhyesabhaṃ durdduruṭavādinā jhaṭiti duḥparikalpanīyārthagocana ///⁅ṅkāra⁆śātanam eva .. ++〇++++⁅nya⁆thā labdhasambhāvanasyāsam-bhāvitāyottaraṃ dadato ʼpatakarṣaḥ (!) syāt | so (brā)mābhidhānaṃ yathā ++++++++ ⁅vikalāndhāt salakṣmīṃ⁆ nirbbhayo vādipuṃgavaḥ satataṃ tavāvirodhaṃ samīhe no 〇 +++..ñcāreṇa tvaṃ pravarttamān⟪ā⟫[[o]] nā na mādṛśāṃ hastasādhyo si yaśas surabhis tvajjananī yasyā (bhavā)dṛk tanayaḥ puruṣapuṅgavāsthapitā yasya paramavidvān evamvidho yaśobhājanaṃ ⁅putra⁆ kim aparaṃmparā (!) gatā te vidyā tvaṃ khalu bhadraḥ || kiñ ca

vivādaprārambha (!) kathayati bhava(nt)an tam adhunā

guṇānāṃ gāmbhīrye tava bhavati ⁅sākṣī⁆ ++++

(fol. 90r1–5)

Microfilm Details

Reel No. A 34/8

Date of Filming 16-09-1970

Exposures 89

Used Copy Berlin

Type of Film negative

Remarks Retake on A 1335/5

Catalogued by OH

Date 07-03-2006