A 34-11 Brahmasūtra

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 34/11
Title: Brahmasūtra
Dimensions: 38 x 4.5 cm x 154 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 1/1475
Remarks:


Reel No. A 34-11

Inventory No. 12684

Title Brahmasūtraśāṅkarabhāṣya (3-4 adhyāyas)

Author Śaṅkarabhagavatpāda

Subject Vedānta (ṭīkā)

Language Sanskrit

Text Features

Manuscript Details

Script Maithili

Material palm-leaf

State complete

Size 38 x 4.5 cm

Binding Hole 1 in the centre

Folios 154

Lines per Folio 6

Foliation figures in extreme right margin of the verso

Place of Deposit NAK

Accession No. 1-1475

Manuscript Features

Many folios about the end are without folio numbers, foliation in the extreme right margin being damaged.

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

tadanantarapratipattau raṃhati saṃparivyaktaḥ praśnanirūpaṇābhyāṃ | dvitīye ʼdhyāye smṛtinyāyavirodho vedāntavihite brahmadarśane parihṛtaḥ, parapakṣāṇāñ cānapekṣatvaṃ prapañcitaṃ, śrutivipratiṣedhaś ca parihṛtaḥ, tatra ca jīvavyatiriktāni tattvāni jīvopakaraṇāni brahmaṇo jāyante ity uktaṃ | athedānīm upakaraṇopahitasya jīvasya saṃsāragati⟪prati⟫prakāras tadavasthāntarāṇi brahmasatatvaṃ vidyābhedābhedau guṇopasaṃhārānupasaṃhārau, samyagdarśanāt puruṣārthasiddhiḥ | samyagdarśanopāyavidhiprabhedo muktiphalāniyamaś cety etam arthajātaṃ tṛtīye ʼdhyāye cintayiṣyate, prasaṅgāgatañ ca kim apy anyat tatra prathame tāvat pāde pañcāgnividyām āśritya saṃsāragatiprabhedaḥ pradarśyate vairāgyahetoḥ | tasmāj jugupsetetri (!) cānte śravaṇāt | jīvo mukhaprāṇasacivaḥ sendriyaḥ samanasko ʼvidyākarmmapūrvvaprajñāparigrahaḥ pūrvvadehaṃ vihāya dehāntaraṃ pratipadyata ityetad avagataṃ athainam ete prāṇā abhisamāyanti evamāder etc. (fol. 1v1–5)

End

anāvṛttiḥ śabdād anāvṛttiḥ śabdāt || nāḍīraśmisamanvitenārccirādiparvvaṇā devayānena pathā ye brahmalokaṃ śāstroktaviśeṣaṇaṃ gacchanti yasmin nara[[ś ca ha vai ṇyaś cā(r)ṇṇavau brahmaloke tṛtīyasyām ito divi yasminn airaṃmadīyasaro yasminn aśvatthaḥ somasavano yasminn aparājitā pūr brahmaṇo yasmiṃś ca prabhuvimitaṃ hiraṇmayaṃ veśma yaś cānekadhā ma+++dipradeśeṣu prapañcyate te taṃ prāpya na candra⟨ndra⟩lokād iva bhuktabhogā āvartante kutaḥ tayorddham āyann amṛtatvam eti teṣāṃ na punarāvṛttiḥ etena pratipādyamānā imaṃ mānavam āvarttaṃ nāvarttante brahmalokam abhisaṃpadyante na ca punar āvarttante ityādiśabdebhyaḥ, antavattve pi tvaiśvaryyasya yathānāvṛttis tathā varṇṇitaṃ, kāryyātyaye tadadhyakṣeṇa sahātaḥ param ityatra samyagdarśanavidhvastatamasān tu nityasiddhanirvvāṇaparāṇānāṃ (!) siddhaivānāvṛttis tadāśrayaṇeneva hi saguṇaśravaṇānām apy [[anāvṛrttisir (!) iti]] anāvṛttiḥ śabdād iti sūtrābhyāsaḥ śāstraparisamāptiṃ dyotayati ||

(verso of the second-last folio, 4–recto of the last folio, 3)

Colophon

iti śrīśārīrakamīmāṃsābhāṣe (!) śaṃkarabhagavatpādakṛtau caturthādhyāyasya caturthapādaḥ samāptaḥ || ○ || ❁ ||    || (recto of the last folio, 3–4)

Microfilm Details

Reel No. A 34/11

Date of Filming 16-09-70

Exposures 158

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 24-10-2005