A 338-17 Kārttikavratakathā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 338/17
Title: Kārttikavratakathā
Dimensions: 23 x 9.5 cm x 26 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kathā
Date:
Acc No.: NAK 2/357
Remarks:

Reel No. A 338/17

Inventory No. 25789

Title *Kārtikamāsa[kṛtyavidhi]

Remarks assigned to the Skandapurāṇa

Author

Subject Karmkāṇḍa

Language Sanskrit

Text Features kārttiknitykatmmvidhi with tulasīstva and kṣamāpanastotra

Manuscript Details

Script Newari

Material paper T

State complete, worm holes, faded

Size 23.0 x 9.5 cm

Binding Hole

Folios *23 fold thyāsaphū

Lines per Folio 8

Foliation

Place of Deposit NAK

Accession No. 2/357/1

Manuscript Features

Stamp: Candrasamśera

Excerpts

Beginning

❖ śrīgaṇapataye namaḥ ||

vihita snānādi nityakarmmāntaṃ kṛtvā pūjāsthānaṃ gacchet ||
tata āsanapūjā ||
kūrmmāsanāya namaḥ || padmāsanāya namaḥ || āsanopaviśya (!) trir ācamya || gurugaṇeśeṣṭadevān praṇamya || adyādi sūryyārghaḥ || ākṛṣṇeti || prāṇāyāma || gāyatrīnyāsaḥ || jalapātra arghapātrapūjā || ātmapūjā || tataḥ snānaṃ || oṃ payaḥ pṛthivyām iti dugdhasnānaṃ || oṃ dadhikrābna (!) iti dadhisnānaṃ || oṃ tejosīti ghṛtasnānaṃ || oṃ madhurvvāteti madhusnānaṃ || (exp. 8b:1–5)

Sub: colophon

iti skndapurāṇe tulastavaḥ (!) samāptaḥ ||    || (exp. 6a:5)

End

aṃga hīnaṃ kriyāhīnaṃ vidhihīnaṃ maheśvara |
pūjitosi mayā deva tat kṣamasva bhramāt kṛtaṃ ||

tāmasena ca bhāvena tat kṣamasva mama prabho |
mantreṇākṣarahīnena puṣpeṇa vikalena ca ||

pūjitosi mahādeva, tat sarvvaṃ kṣamyatāṃ mama |
vrataṃ saṃpūrṇṇatāṃ yātu phalaṃ cākṣayam astu me ||    ||

deva visarj-jana ||
gaccha gaccha paraṃ sthānaṃ, purāṇapuruṣottama |
yatra brahmādayo devāḥ, visantu hara keśava ||    ||
sūryasākṣī thāya || devacuya karachāya ||    || (exp. 6b:2–7)

Colophon

iti kārttikavratanitykarmmapūjā || śubham astu ||    || (exp. 6b:1)

Microfilm Details

Reel No. A 338/17

Date of Filming 02-05-1972

Exposures 24

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 4-01-2004