A 326-9 Anekārthadhvanimañjarī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 326/9
Title: Anekārthadhvanimañjarī
Dimensions: 24 x 7 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 2/367
Remarks:


Reel No. A 326-9 Inventory No. 3111

Title Anekārthadhvanimañjarī

Subject Kośa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 7.0 cm

Folios 12

Lines per Folio 9–13

Foliation figures in the upper left-hand margin of the verso under the abbreviaton a. dhva. and lower right-hand margin of the verso under the word rāmaḥ

Date of Copying VS 1885?

Place of Deposit NAK

Accession No. 2/367

Manuscript Features

idaṃ pustaṃ kavicandrasya has been written on 1r.

Excerpts

Beginning

svasti śrīgaṇeśāya namaḥ || ||

śuddhavarṇam anekārthaṃ śabdamauktikam uttamaṃ ||

kaṇḍe kurvanti vidvāṃsa (!) śraddadhānā divā(2)viśam || 1 ||

śabdombhodhīryato nantaḥ kutau (!) vyākhyā pravartate ||

svānubodhaikamānāya tasmai śabdātmane namaḥ || 2 ||

(3) sarasvatyā prasādena kavir badhnāti yatpadaṃ ||

prasiddham aprasiddham vā tatpramāṇaṃ vacaḥ kaveḥ || 3 || (fol. 1v1–3)

End

vadaṃti saṃkathā (!) śreya syā (!) śā ca gadyate ||

śayaneśī samā(12)khyātā hiṃsā sā ca nigadyate || 30 ||

ṣakāraḥ kathitaḥ śreṣṭhaḥ lakṣmī rīti nigadhyate ||

sa kope vāraṇe śasyet tathā śūlikī(13)ttitaḥ(!) || 31 ||

ha voye(!) vāraṇe haśva haṃṣe śūliti kīrttitaḥ (!) ||

kṣukṣetraḥ rakṣasi prokto budhaiḥ kṣaḥ śabdaśāsane || 32 || (fol. 12r11–13)

Colophon

īty anekārthadhvanimajjaryāṃm (!) ekākṣarādhikāraḥ || 4 || samāptaṃ śubham śrīsake (!) 1730 (!) saṃvat 1885 (!) sālamiti bhādrakṛṣṇa kṛṣṇā 8 roja 2 nakṣatre rohiṇī yoge harṣaṇa śubham likhitaṃ svastena śubham || (fol. 12r13)

Microfilm Details

Reel No. A 326/9

Date of Filming 23-04-1972

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 20-04-2005

Bibliography