A 326-20 Viśvaprakāśakoṣa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 326/20
Title: Viśvaprakāśakoṣa
Dimensions: 26.5 x 11.5 cm x 73 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 1/337
Remarks:


Reel No. A 326/20 to A 327/1

Inventory No.

Title Amarakośa (1–3 kāṇḍa)

Remarks

Author Amarasiṃha

Subject Kośa

Language Sanskrit

Text Features krama, niyama

Manuscript Details

Script Newari

Material paper

State complete and damaged

Size 32.2 x 8 cm

Binding Hole

Folios 73

Lines per Folio 7

Foliation numeral in verso side

Scribe Budhahasta ?

Date of Copying Samvat 784

Place of Deposit NAK

Accession No. 1/337/2

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrī bhavānī śaṃkarābhyā ||
namo gaṇapataye ||

yasyajñānadayāsiṃdho, ragādhasyānaghāguṇāḥ |
sevyatā makṣayodhīrāḥ saśriyecā mṛtāya ca ||
samāhṛtyā anya taṃtrāṇI, saṃkṣiptaiḥ pratisaṃskṛtaiḥ |
saṃpūrṇṇamucyate varggai, rnnāmaliṃgānuśāsanaṃ ||
prāyaso rupabhedena sāhacaryyācca kutracit |
strīpuṃnapuṃsakaṃ jñeyaṃ, tadviśeṣa vidheḥ kvacit ||
bhedākhyānāya nadvaṃdvo naikaśeṣo na saṃkaraḥ |
kṛto atra bhinnaliṃgānā, manuktānāṃkramādṛte ||
(fol. 1v1–4 )

End

taddhitārthedviguḥ saṃkhyā, sarvvanāma tadantakāḥ ||
vahuvrīhiradiṅnāmnā, munneyaṃ tadudāhṛtaiḥ |
guṇadravya kriyāyogopādhibhiḥ paragāminaḥ ||
kṛtaḥ karttṛryyasaṃjñāyāṃ, kṛtyāḥ karttari karmmaṇI |
anādhyantā staraktādhyarthenātha bhedakāḥ(!) ||
ṣaṭ saṃjñakāstriṣu samā, yusmadasmaktiṅavyayaṃ |
paraṃvirodhe śedhantu, jñayaṃ śiṣṭaprayogataḥ ||
(fol. 73v2–4 )

Colophon

liṃgādi saṃgraha varggaḥ ||    ||
ity amarasiṃhakṛtau nāmaliṃgānuśāsane | sāmānyakāṇḍa stṛtīyaḥ sāṃgaeva samarthitaḥ ||    ||
samvat 784 vaiśākhaśuklaḥ paurṇṇamāsī vudhahasta likhiti saṃpūrṇṇadina || śrī 3 bhavānī śaṃkara prītirastu || śubhaṃbhavatu sarvvadā || namaḥ ||
(fol. 73v4–6 )

Microfilm Details

Reel No. A 326/20 to A 327/1

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 4-06-2004