A 324-10 Amarakoṣa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 324/10
Title: Amarakoṣa
Dimensions: 32 x 13 cm x 135 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 5/3254
Remarks:

Reel No. A 324/10

Inventory No. 2206

Title Amarakośa

Remarks with comments, it must be Rāyamukuṭaṭīkā

Author Amarasiṃha

Subject Kośa

Language Sanskrit

Text Features kramaniyama

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, PrathamaKāṇḍa

Size 32.0 x 13.0 cm

Binding Hole

Folios 135

Lines per Folio 10

Foliation figures on upper left-hand and lower right-hand margin of the verso, beneath the Title: Rā. Mu. and Rāmaḥ

Place of Deposit NAK

Accession No. 5/3254

Manuscript Features

Damaged 1v; upper right-hand margin

Excerpts

Beginning

||    || śrīgaṇeśāya namaḥ ||    ||

adhyāsteyaḥ sarvvaṃ
dhruva īdṛśa ity agocaro vacasaḥ |
ahamiti saṃcid vi///
///(2)raṃ purātano jayatī(!)

abhīṣṭadevatānamaskārādy upanītam adṛṣṭaṃ hi bighnāparanāmaka sādhyaprativaṃdhakādharma ///(3)na dvārā prāripsitaṃ parisamāpayatīti prāmāṇikamato niṣpraty ūha prāripsitaṃ parisamāptihetu sveṣṭadevatā saṃka ///(4)nād viśiṣṭād dṛṣṭam utpipādayiṣur graṃthākāraḥ prathamaṃ padyaṃ nibabaṃdha yasyeti he dhīrāḥ sa bhagavān sevyatām ārādhya/// (5)śālīna eva sevituṃ śaknuvaṃtīti tān eva saṃbodhayati (fol. 1v1–5)

End

bhogisaṃgataṃ viṣaphaṇādi | narakasaṃgataṃ pre vaitaraṇyādi | vārisaṃgataṃ matsya kachapakamalā(9)di(!) | atrānuktam api prasaktānuprasaktatayā svayam ūhyaṃ | vargaprakaraṇaṃ svarādīti ādiśabdena pā(10)tālasya grahaṇaṃ pātālasyāpi svargatulyatvāt ata eva tasya svargānantaraṃ kathanaṃ | kāṃḍaḥ prastā /// (fol. 135v8–10)

Microfilm Details

Reel No. A 324/10

Date of Filming 20-04-1972

Exposures 136

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 19-04-2005