A 323-19 Amarakoṣa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 323/19
Title: Amarakoṣa
Dimensions: 35 x 11.5 cm x 343 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kośa
Date: NS 854
Acc No.: NAK 5/3539
Remarks:

Reel No. A 323/19

Inventory No. 2487

Title Amarakośaṭīkā

Remarks = Padacandrikā by Bṛhaspati

Author Amarasiṃha

Subject Kośa

Language Sanskrit

Text Features kramaniyama

Manuscript Details

Script Newari

Material paper

State complete

Size 35.0 x 11.5 cm

Binding Hole

Folios 343

Lines per Folio 9–10

Foliation figures in the middle right-hand margin of the verso

Date of Copying NS 854

Place of Deposit NAK

Accession No. 5/3539

Manuscript Features

Stamp: Nepal National Library

MS dated: samvat 854 pauṣakṛṣṇa ekādaśī śaniścaravāra

before 335, r.v not foliated

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

adhyāsteyaḥ sarvvaṃ
dhruva īdṛśa ityagocaro vcacasaḥ |
aham iti samvid viṣayaḥ
puruṣaḥ sa paraṃ purātano jayati || 1 ||

hetum īhataḥ sūkṣmā
satyapi jagaduparigauravaṃ yasyāḥ ||
śrutipatha eva pramitā śaktiḥ
sā kila karotu me kuśalaṃ || 2 || (fol. 1v1–2)

|| yasyeti || he dhīrāḥ sa bhagavān sevyatām ārādhyatāṃ, dhairyyaśālina eva śevituṃ śaknuvaṃtīti tān eva saṃbodhayati | prakṛtatvād yuṣmābhir hitecchubhiḥ sa kaḥ yasya guṇāmaitrīmaryyādādayo ʼanimādayo(!) vā anaghā niḥpāpā (!) rāgādyasaṃvalitā iti yāvat || (fol. 2r4–5)

End

|| śeṣa iti ||
iha graṃtha vistar(bhayā)d yalliṃganāma ca noktānāṃ śiṣṭānāṃ pūrvvācāryyāṇāṃ mahākavīṇāṃ (!) prayogāt jñeyaṃ || yathā godhāyuṃsyapi strī poḍhā napuṃsakapītyādikam (!) ūhanīyam iti || (fol. 343v1–2)

Colophon

|| iti mahītāpanīyakavicakravartti rājapaṇḍita paṇḍitasarvvabhauma kavipaṇḍitacūḍāmaṇimahācāryya rāyamukuṭamaṇi śrīmad bṛhaspati kṛtāyām amarakoṣapaṃjikāyāṃ padacandrikākhyāyāṃ tṛtīyaḥ kāṇḍa samāptaḥ ||    || ❖ samvat 854 pauṣakṛṣṇa ekādaśī śaniścaravāra kuhnu, sidhayakājuro ||    || śubhaṃ || (fol. 343v2–4)

Microfilm Details

Reel No. A 323/19

Date of Filming 20-04-1972

Exposures 345

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 1-06-2004