A 323-13 Amarakoṣa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 323/13
Title: Amarakoṣa
Dimensions: 40 x 10 cm x 43 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 2/12
Remarks:


Reel No. A 323/13

Inventory No. 2195

Title Amarakośa

Remarks

Author Amarasiṃha

Subject Kośa

Language Sanskrit

Text Features Kramaniyama

Manuscript Details

Script Newari

Material paper

State incomplete, damage

Size 40.0 x 10.0 cm

Binding Hole

Folios 43

Lines per Folio 8–9

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 2/12

Manuscript Features

Stamp: Candrasamśera

Excerpts

Beginning

❖ oṃ namo herambāya ||

yasya jñāna dayāsiṃdho ragādhasyā naghāguṇāḥ |
sevyatām akṣayo dhīrāḥ saśriye cāmṛtāya ca ||

samāhṛtyānyatantrāṇi saṃkṣiptaiḥ pratisaṃskṛtaiḥ |
saṃpūrṇṇam ūcyate varggair n-nāmaliṃgānuśāsanaṃ ||

prāyaśo rūpabhedena, sāhacaryāc ca kutracit |
strīpunnapuṃsakaṃ jñeyaṃ tad viśeṣavidheḥ kvacit ||

bhedākhyānāyanadvandvo naikaśeṣo na saṃkaraḥ |
kṛtotra bhinnaliṃgānā,m anuktānāṃ kamād ṛte || (fol. 1v1–3)

End

padyāni bodhamātvarkkaḥ kāvyāni kurute kaviḥ |
tat saurabhaṃ nabhasvantaḥ santas tat vani tad guṇān ||

ityevaṃ vyavahārāṃgaṃ nāmaliṃgaṃ samāsataḥ |
kṛtsnasya tu gato kāntaṃ, tāvapīn pravṛhaspatī ||

saṃkṣipyar paṇinīyaṃkā,
bhīyaṃ bhāgurī yamatyapi |
nāmabhir upātaliṃgaṃ
grathito ayamanākulaḥ koṣaḥ ||    || (fol. 43r8–43v1)

Colophon

ityamarasiṃhakṛtau liṃgānuśāsane samānyakāṇḍastṛtīyaḥ sāṃga eva samarthitaḥ || iti tṛtīyakāṇḍaḥ samāptaḥ || śubham astu sarvvadā ||    ||    || (fol. 43v1)

Microfilm Details

Reel No. A 323/13

Date of Filming 19-04-1972

Exposures 44

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 27-05-2004