A 320-12 Amarakoṣa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 320/12
Title: Amarakoṣa
Dimensions: 24 x 10 cm x 108 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 5/7084
Remarks:


Reel No. A 320/12

Inventory No. 2410

Title Amarakoṣa

Remarks

Author Amara Siṃha

Subject Kośa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.0 x 10.0 cm

Binding Hole(s)

Folios 108

Lines per Page 6

Foliation figures on the verso; in the upper left-hand margin under the abbreviation ama. and in the lower right-hand margin under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/7085

Manuscript Features

Each chapter has new foliation.

Excerpts

«Beginning»


Śrīgaṇeśāya namaḥ || ||

Śrīsarasvatyai namaḥ || ||

vargā(!) pṛthvīpurakṣmābhṛd vanauṣadhimṛgādibhiḥ ||

nṛbrahmakṣatraviṭśūdrai(!) sāṃgopāṃgair iahoditāḥ | 1 |

bhūr bhūmir acalānaṃtā rasā viśvaṃbharā sthirā |

dharā dharitrī dharaṇīḥ(!) kṣoṇī jyā kāśyapī kṣitiḥ |

sarvaṃsahā vasumatī vasudhorvī vasuṃdharā |

gotrā kuḥ pṛthivī pṛthvī kṣmāvanir medinī mahī | (fol . 1v1–4)


«End»


guṇadravyakriyāyogopādhayaḥ paragāminaḥ |

kṛtaḥ karttary asaṃjñāyāṃ kṛtyāḥ karttari karmaṇi ||

aṇādyaṃtās tena raktādyarthe nānārthabhedakāḥ |

ṣaṭsaṃjñakās triṣu samā yuṣmadasmattiṅavyayaṃ |

paraṃ virodhe śeṣaṃ tu jñeyaṃ śiṣṭaprayogataḥ ||

liṃgādisaṃgrahaḥ || ||

nānākavīnāṃ yadi nāmakoṣāḥ

saṃty eva śabdārthavidāṃ pradhānāḥ |

tathāpi sūkteʼmarasiṃhanāmnaḥ

kaver atīva prathitaṃ mano naḥ |

padmāni bodhayaty arkkaḥ kāvyāni kurute kaviḥ |

tatsaurabhaṃ nabhasvaṃtaḥ saṃtas tanvaṃti tadguṇān || || (fol. 50v5–51r5)


«Colophon»


ity amarasiṃhakṛtau nāmaliṃgānuśāsane |

sāmānyakāṃḍas tri(!)tīyaḥ sāṃga eva samarthitaḥ || || (fol. 51r5–6)

Microfilm Details

Reel No. A 320/12

Date of Filming 18-04-1972

Exposures 110

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 03-01-2013

Bibliography