A 32-6 Mudrārākṣasa

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 32/6
Title: Mudrārākṣasa
Dimensions: 28.5 x 5 cm x 78 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/1692
Remarks: by Viśākhadatta; NS 491


Reel No. A 32-6

Inventory No. 44434

Title Mudrārākṣasa

Author Viśākhadatta (called Viśākhadeva in this MS)

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State damaged

Size 28.5 x 5.0 cm

Binding Hole 1, rectangular, somewhat to the left

Folios 78

Lines per Folio 6

Foliation letters in the middle of the left-hand margin and figures in the middle of the right-hand margin of the verso

Scribe Gomendracandra

Date of Copying NS 491

Place of Copying Galottara Mahāvihāra

King Jayārjunadeva

Place of Deposit NAK

Accession No. 1/1692

Manuscript Features

The following fols. are damaged: 1–9; 75–78. Of fol. 1, some 30 per cent of the writing are lost, of fol. 78 almost 50 per cent. On some fols. the writing has been partly rubbed off. There are occasional corrections in the margins.

There is a short description of this MS in BSP vol. 3 p. 50, no. 105. From this source the names of the ruling king and of the scribe have been added, as, the last fols. being fragmentary, this information is no longer to be had from the microfilm. The date of copying is, however, NS 491 (i.e. A.D. 1371, and not sam. 591 as the BSP has it), which is corroborated by the ruling time of king Jayārjunadeva (1361–1382).

Excerpts

Beginning

❖ oṁ namaḥ sarvvajñāya ||

dhanyā keyaṃ sthitā te śirasi śa⁅śikalā kiṃ⁆ ///

nārīm pṛcchāmi nenduṃ kathayatu vijayā na pramā〇ṇaṃ yadī⁅ndur

devyā nihno⁆///-pi ca ||

pādasyāvirbhavantīm avanatim avane 〇 rakṣataḥ svair apātaiḥ

⁅saṅkocenaiva doṣṇāṃ muhur abhi⁆///-gānāṃ |

dṛṣṭiṃ lakṣeṣu (!) (c)ograṃ jvalanakaṇamu〇cam badhnato dāhabhīter

ity ādhārānurodhāt tripuravijayinaḥ ///-khanṛtyaṃ ||

nāndyante sūtradhāraḥ || alam a〇tiprasaṅgena || ājñāpito smi pariṣadā | yathā tvayādya sāma///pautrasya mahārājabhāk pṛthusūnoḥ kaver vviśākhadevasya kṛtir apūrvvam mudrārākṣasan nāma nāṭakan nāṭayitavyam iti | yat sa⁅tyaṃ⁆ ///

(2r1) -ṣavedinyām pariṣadi prayuṃjānasya mamāpi sumahān paritoṣaḥ prādurbhavati | kutaḥ ||

cīyate bālisasyāpi satkṣetrapatitā ⁅kṛti⁆ḥ |

na śāleḥ stambaka(r)itā vaptur guṇam apekṣate || 〇

tad yāvad idānīṅ gṛhaṅ gatvā gṛhiṇīm āhūya saṅgītakam anutiṣṭhāmi ||

(fol. 1v1–2r2)

End

cāṇakyaḥ || 〇 bhadra 2 idañ ca punar aparam vaktavyo vijayaḥ | amātyarākṣasa///guptaḥ samājñāpayati | kriyatām vinā hastibhiḥ sarvvabandhanamokṣa iti | athavā amātyarākṣase netari ki (!) hastibhiḥ pra///(77r1)

vinā vāhanayogebhyo mucyatāṃ sarvvabandhanaṃ |

pūrṇṇapratijñena mayā badhyate kevalaṃ śikhā ||

iti śikhāṃ badhnāti | puruṣaḥ | jaṃ ajjo āṇavedi tti | ni⁅ṣkrā⁆/// cāṇakyaḥ | amātya rākṣasa tad ucyatāṃ kin te bhūyaḥ pri〇yam uparomi (!) | rākṣasaḥ | kim ataḥ param priyam asti | cāṇakyaḥ | adya paritoṣa///d idam bhavantu ||

vārāhīm ātmayones tanum atanubalām ā〇sthitasyānurūpāṃ

yasya prāk protra(!)koṭim pralayaparigatā śiśriye bhūtadhātrī |

/// -ruddhe jyamānā bhujayugam adhunā pīvaraṃ rājamūrtteḥ

sa śrī〇mān bandhubhṛtyaś ciram avatu mahīm pārthivaś candraguptaḥ || ❁ ||

(fol. 76v5–77r4)

Sub-colophons

iti niṣkrāntāḥ sarvve 〇 prathamo ṅkaḥ samāptaḥ ||(fol. 15v5)

iti niṣkrāntāḥ sarvve dvitīyo ʼṅkaḥ samāptaḥ || ❁ ||(fol. 28v3–4)

iti niṣkrāntāḥ sarvve tṛtīyo ʼṅkaḥ samāptaḥ || ○ ||(fol. 40v6)

iti niṣkrāntāḥ sarvve caturtho ʼṅkaḥ samāptaḥ || ○ ||(fol. 50r2)

iti niṣkrāntāḥ sarvve pañcamo ʼṅkaḥ samāptaḥ || ❁ ||(fol. 52v4–5)

iti niṣkrāntāḥ sarvve 〇 ṣaṣṭho ʼṅkaḥ samāptaḥ || ❁ || (fol. 71r3)

i⁅ti niṣkrā⁆/// sarvve saptamo ʼṅkaḥ samāptaḥ || ❁ || (fol. 77r4–5)

Colophon

audāryaṃ va〇casām apūrvvam aparā prauḍhiḥ prā///

racanā caitañ camatkāriṇīḥ || ❁ ||

anyā keyam ambu(mb)itārtha(!)ghaṭanā re⁅khā⁆madhuspa⁅kṣi⁆///

(77v1)bhoḥ ||

sauharddaṃ suhṛdā ripau kuṭilatā bhṛtyasya bhaktir dṛḍhā

sācivya (!) sacive ⁅vidhe⁆r anuguṇan na ///

triśaktiṣv api |

kauṭilya(!)matau na ca prakaṭitaṃ kiṃ vāst⟪a⟫[[i]] 〇 nādya cchalāt ||

vaco ʼrthānāṃ citr⁅am vipulanayamārgge kha⁆///

lapitam ida (!) sādhyam avidi |

ato rathyāvādaiḥ pra〇kaṭayata mā nāṭakam iti

guṇeṣv eva prāyo vyabhicarati doṣaiḥ khalajana///

❖ śreyo ʼstuḥ (!) || samvat 491 bhādrapadaśuklatṛtī〇yāyāṃ tithau hastanakṣatre śubhayoge bṛhaspativāsare || śrīmatpaśupa⁅ti⁆/// -ṇakamalaparāgapavītrīkṛtamaṇimukuṭaḥ sakala〇narendracakracūḍāmaṇicaraṇacumbitaripukulasūdanaravikuladīpaka///

kandarppapadm⟪a⟫[[i]]nīnāyakavirājamānaḥ rā(gh)abāndhayaparamopakārakaraṇa-samarthasakalaguṇādhivāsaṭoḍalamallavividhaviradāvalī///

(78r1)kṛtaḥ vīranārāyaṇetyādi || samastaprakriyāvirājamāṇa | rājādhirājaparameśva⁅ra⁆/// -nāṃ vijayarājye śrīnepālamaṇḍale || ○ || 〇

ādarśadoṣā mativi[[bhra]]mā///

-bhiḥ yatnena saṃsodhya pramādanīyaṃ || ○ || 〇

bālamūrkhavideśasthabā///

-sti kāriṇī ||

bhagn⟪i⟫[[a]]pṛṣṭikaṭīgrīvastabdhadṛṣṭir a〇dhomukham |

(du)ḥkhe ++///

-re śrīmāṇīgalottaramahāvihāre śrīyokhācchevi〇hārādhivāsi///

-rthahetunā svahastena likhitam || sa eva mahāvihāre ⁅śrī⁆

(fol. 77r5-78r6)

Microfilm Details

Reel No. A 32/6

Date of Filming 13-09-1970

Exposures 82

Used Copy Berlin

Type of Film negative

Remarks fols. 30v–31r have been microfilmed twice

Catalogued by OH

Date 01-02-2006