A 319-17 Mahāmle(cch)otpatti

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 319/17
Title: Mahāmle[cch]otpatti
Dimensions: 21 x 9.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Itihāsa
Date:
Acc No.: NAK 5/1516
Remarks: AN?


Reel No. A 319-17 Inventory No. 33228

Title Mahāmlecchotpatti

Subject Itihāsa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.0 x 9.5 cm

Folios 8

Lines per Folio 6

Foliation figures in the upper left-hand margin under the abbreviation va. and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 5/1516

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīpārvaty uvāca ||

bhagavan bhavetāro (!) ye rājāno bhuvi kī(2)rtitāḥ

teṣāṃ madhye mahā||mlekṣā (!) kathitā bhūmipālakāḥ (!) || 1 ||

vada teṣāṃ sasu(2)tpattim (!) adhikāratvam eva ca ||

śrotum ichāmi (!) tatsarvaṃ saṃśayaṃ chetum arhasi || 2 ||

(4)śrīmahādeva uvāca || (fol. 1v1–4)

End

madhyade(2)śe mahāpīḍā rodana (!) ca grahe (!) grahe (!) ||

virodhaḥ sarvadeśeṣu yuddhaṃ bhavatu dāruṇaṃ || (3) 60 ||

navenduś ca navenduś ca gatābdaś ca †padā† tadā ||

kṣatrabhaṃgo bhave (!) teṣā (!) gau(4)raṃgānām iti dhruvaṃ || 61 ||

ity uttkā (!) sa muni (!) daivi (!) †putrapalīputto puttotpa(5)pau† ||

śaunakādyās tadā bhutkā (!) yugmatuś (!) ca nilālayaṃ || 62 ||     || (fol. 7v1–5)

Colophon

iti śrī(6)vaśiṣṭasaṃhitāyāṃ (!) umāmaheśvarasaṃvāde vaśiṣṭopadeśe (!) mahāmle(8r1)kṣotpatti (!) a. ṭa. samāpta (!) śubham ||   || ○ (fol. 7v5–8r1)

Microfilm Details

Reel No. A 319/17

Date of Filming 14-04-1972

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 14-05-2007

Bibliography