A 319-16 Mukundasenanṛpavaṃśāvalī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 319/16
Title: Mukundasenanṛpavaṃśāvalī
Dimensions: 24.5 x 10.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Itihāsa
Date:
Acc No.: NAK 1/1135
Remarks:


Reel No. A 319-16 Inventory No. 44793

Title Mukundasenavaṃśāvalī

Author Bhavadatta

Subject Itihāsa

Language Sanskrit

Reference SSP p. 118b, no. 4374

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 10.5 cm

Folios 8

Lines per Folio 7

Foliation figures in the upper left-hand margin under the abbreviation vaṃ. vali. and in the lower right-hand margin under the word śrīḥ on the verso

Date of Copying ŚS 1724

Place of Deposit NAK

Accession No. 1/1135

Manuscript Features

Excerpts

Beginning

||     || śrīgaṇeśāya namaḥ ||     ||

[[sunoḥ svartau viṣamaviśikhair mattātitaptā satī

śvāsocchvāsonnatanataśirā magnā rasodanvati ||

kādaṃbinyā upari rabhasollīlā manohāriṇī

krīḍaṃtī [[sā]] vipulakalaśā saudāminīṃ vo vatu 1]]

sarasvatī vyaktisubhaktiśaktibhir

nijārthasārthe ʼnugatā ʼʼgatā ʼʼptataḥ ||

budhais tu (2) yogyā samupāsitā satī

rasānukūlā jayatīti me matiḥ || 1 (fol. 1v1–2)

End

kaumāre vayasi kumāravikramo yaṃ

sauṃdaryye ratipatir eva kutsito taḥ ||

mādṛg(2)bhir vibudhajanaiḥ kumāra ityā-

khyāto sau narapatiputraratnasenaḥ || 54 ||

śrīcatvareśo raṇabāhadūraḥ

senas tu la(3)bdhvā raṇavīrasenam ||

prādhānyato rtho vyapadeśam arhaty-

anvarthasaṃjñaṃ tanayaṃ pra⟪modate⟫[[hṛṣṭaḥ]] || 55 ||     || (fol. 8r1–3)

Colophon

śāke caturbhujadha(4)rādharabhūmiyukte

rātriṃ divaṃ vṛṣabalād upacīyamānām ||

śrīratnasenakulajāvanijāniveśa-

muktāvaliṃ grathitavā(5)n bhavadattadhīmān ||     ||

śumbhambhūyāt | (fol. 8r3–5)

Microfilm Details

Reel No. A 319/16

Date of Filming 14-04-1972

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 14-05-2007

Bibliography