A 310-14 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 310/14
Title: Mahābhārata
Dimensions: 26.5 x 10.5 cm x 3 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 3/65
Remarks: Udyogaparvan, Dhṛtarāṣṭravākya


Reel No. A 310-14 Inventory No. 31263

Title Mahābhārata

Remarks The text covered is part of Udyogaparva.

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.5 x 10.5 cm

Folios 3

Lines per Folio 8

Foliation figures in the upper left-hand margin under the abbreviation u. pa. dhṛ. vā. and in the lower right-hand margin under the word rāma on the verso

Place of Deposit NAK

Accession No. 3/65

Manuscript Features

The text covers the 68th and 69th (it is also known as Yānasandhi(upa)parva) adhyāyas of Udyogaparva (Poona Edition).

he jihve kaṭukasnehe madhuraṃ kin na bhāṣase ||

madhuraṃ ///

(4) ārohata(!) giriśiṣa(!)raṃ taratu samudraṃ prapāta pātālaṃ || 1 ||

vasāṃsi jīrṇāni yathā vihā(5)ya navāni gṛhṇāti [[na]]ro parāṇiḥ(!) ||

tathā śa[[]]rāṇi vihāya jīrṇany anyāni saṃyāti navāni dehī || 1 || (fol. 3v3–5, exp. 4b ll. 3–5

Excerpts

Beginning

||     || oṃ svasti śrīgaṇeśāya namaḥ ||     ||

dhṛtarāṣṭra uvāca ||     ||

bhūyo me puṇḍarīkākṣaṃ saṃjayācakṣva pṛ(2)chataḥ(!) ||

nāmakarma(!)vivṛttāta(!) prāpnuyāṃ puruṣottamaṃ || 1 ||

śrutaṃ me devadevasya nāmanirvacanaṃ śubhaṃ ||

yā(3)vat tatrābhijāne ʼham aprameyo hi keśavaḥ || 2 ||

vasanāt sarvabhūtānāṃ vasutvād evayonitaḥ ||

vāsude(4)vas tato vedyo vedyo vṛṣatvād viṣṇur ucayate || 3 ||

maunād dhyānāc ca yogāc ca viddhi bhārata mādhavaṃ ||

sarvatattva(5)mayatvāc ca madhuhā madhusūdanaḥ || 4 ||

kṛṣir bhūvācakaḥ śabdo naś(!) ca nirvṛttivācakaḥ ||

kṛṣṇas tadvā(!)(6)vayogāc ca kṛṣṇo bhavati sātva(!)taḥ || 5 || (fol. 1v1–6)

End

ṛṣiṃ sanātanatamaṃ vipaścitaṃ

vācaḥ samudraṃ kalaśaṃ yatīnāṃ ||

ariṣṭanemiṃ garuḍaṃ suparṇaṃ

sarvaprajā(7)nāṃ bhuvanasya dhāma || 5 ||

sahasraśīrṣaṃ puruṣaṃ purāṇam

anādimadhyāṃtam anaṃtakīrttiṃ ||

śakrasya dhātāra(8)m ajaṃ ca nityaṃ

paraṃ parebhyaḥ śaraṇaṃ prapadye || 6 ||

trailokyanirmāṇakaraṃ janitraṃ

devāsurāṇām atha rākṣa(3r1)sānām ||

narādhipānāṃ viduṣāṃ pradhānam

indrānujaṃ taṃ śaraṇaṃ prapadye || 8 ||     || (fol. 2v6–3r1)

Colophon

iti śrīmahābhāra(2)te śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām udyogaparvaṇi dhṛtarāṣṭravākyaṃ nāma || 2 || śubhaṃ || (fol. 3r1–2)

Microfilm Details

Reel No. A 310/14

Date of Filming 09-04-1972

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by

Date 07-08-2007

Bibliography