A 31-10 Sārāvalī

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 31/10
Title: Sārāvalī
Dimensions: 29 x 5 cm x 74 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/700
Remarks:


Reel No. A 31-10

Inventory No. 63034

Title Sārāvalī

Author Kalyāṇaśarman

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 29.0 x 5.0 cm

Binding Hole 1, rectangular, somewhat to the left

Folios 78

Lines per Folio 6–7

Foliation letters in the middle of the left-hand margin of the verso

Scribe Bhaṭagajādhara Śarman

Date of Copying NS 288

King Rudradeva

Place of Deposit NAK

Accession No. 5/700

Manuscript Features

The following fols. are extant: 3–10; 20–28; 30–39; 50–51; 61–78; 80; 89–90; 94; 100–117; 121–129; 139.

This MS starts amidst the rāśibhedādhyāya and ends with the navāṃśaphalādhyāya.

The writing on some fols. has been partly rubbed off. A few fols. are slightly damaged at the margins.

In the end of this MS there is an additional fol. with some writing exercises on it.

Exp. 2 shows a wooden cover leaf.

Excerpts

Beginning

-tvaś (!) ca dṛṣṭaḥ |

kura(!)mīnāligṛharkṣasandhim vadanti 〇 gaṇḍāntam iti prasiddhaṃ ||

jāto na ⟪va⟫ jīvati naro mātur apatho bhavet sukulahaṃtā |

yadi jīvati gaṇḍānte bahu⟪ja⟫gajaturago bhaved bhūpa〇ḥ ||

endrādyāḥ parivarttai⟪te⟫s (!) tritayan titayan (!) tribhis tu meṣādyāḥ |

ebhir dik(pr)ativa⟪rcca⟫rddhayātrādi vi⟨⟨tta⟩⟩kalpet (!) kārā (!) ||

narapaśuvṛścikajalajā yathā〇kramam prāg diśā diśā balinā (!)

nisi divase sandhyāyām mṛgapuruṣāś cālikarkkijhaṣāḥ ||

doṣā balā miṣṭha(!)karkkimṛgājagosvā

dyussreṣṭh⟪ā⟫a〇kā haritulālighaṭātmakanyā |

pṛṣṭhodayāḥ samithunāmithunaṃ vihāya

seṣa[[ḥ]] śirobhir udayā (!) ubhayena mīna[[ḥ]] ||

ātmīyanāthadṛṣṭaḥ sahito vāte〇na tatpriyais (!) vāpi |

śasisutajīvābhyām api rāśir balavān na vaiḥ (!) saiśeseḥ (!) ||

tanvarthasahajabāndhavaputrāstrīvināsapuṇyāni |

karmāyavyayabhāvā lagnā〇dyā sarvvatas cintyāḥ ||

śaktiś ca pauruṣagṛhām (!) vraṇakāmadevavivarāni |

gurumānabhavavya⟪na⟫yam iti kathitāny eva rāśināmāni ||

(fol. 3r1–7)

End

-kriyāpaṭuvīraḥ |

satvādhikoṇayukta〇s tuṃga (!) syāc caturthe ca ||

dīrghāsita (!) pratāpī tv asāntadhīḥ svalpanāśikaḥ svakṣaḥ |

hinsāturaḥ śubhado duṣprasahaḥ pañcame pratāpī syā〇t ||

kānta (!) pratāpī guṇavā (!) prasanta(!)vaṃśorddha(!)nāsiko maunī |

tiryagnānayaḥ (!) khyātaḥ ṣaṣṭhe (ṃ)śe syāt kriyākathānipunaḥ (!) ||

puruṣābhi〇mānakṛtadharmaruci (!) śeṣṭa (!) śaciva[[ḥ]] syāt |

pracalo visyādaśīlaḥ (!) śaṭha(ś c)iti(s) saptame bhāge ||

dīrgho bṛhacchira (!) syāt kṛṣo laso rūkṣa〇netrakeśaś ca |

madātmakothanirato rala(!)kuśalī (!) ṣṭame (!) bhavati ||

hrasvo mṛduḥ sudhīro viśālavaktrākṣanāsika (!) snigdha[[ḥ]] |

vihatā〇ṅgabuddhi(!) guṇavāṃ navame syā (!) samākhyātaṃ ||

yat proktaṃ rāśiphala (!) dvādaśabhāge pi tat phalaṃ vācyaṃ |

saptamabhāgasamānaṃ śepu (!) vinirdiśe〇t prajñaḥ || ❁ ||

(fol. 139r1–6)

Sub-colophons

śrībhṛtkalya[[ā]]ṇaviracitāyā (!) sārāvalyāṃ bhāvādhyāyaḥ || 〇 || 86 || ❁ ||

(fol. 70r2–3)

sārāv⟪ā⟫alyāṃ dy(!)antarādhyā⟨⟨rā⟩⟩yaḥ || 89 || (fol. 74v7)

sārāvalyāṃ rājyogā⟪dhyā⟫bhaṅga〇dhyāyacintā || 24 || (fol. 107r3)

naṣṭajātakādhyāye daśavargagaṇacintādhyāyaḥ || ❁ ||     ||     ||

(fol. 139r6)

Colophon

❖ nāgai (!) vaśavasataḥ (!) dvaya (!) abdaiḥ māse jyeṣṭa〇site pratipadyāṃ |

dhṛtiyoge mṛgaśirasitavāre | rājā śrīmatru⟪la⟫daladevaṃ likhitaṃ bhaṭagajādharasarmaṃ || ❁|| śrībhṛtkalyāṇaviracitā〇yāṃ sārāvalyāṃ pustakam [[i]]daṃ || ❁ || patr[[e]]saṃkhyā aṅka 140 || tha tha tha tha tha tha tha tha tha tha |

❖ marmani kaṇṭakabhede salyai (!) cchidrañ ca yo na ⁅jā⁆〇nāti |

na bhavati tasya vivāhaṃ | vrajati hi bra(hme)ṇḍatulyo ||

pāpā vilagne marmaṃ navapañca⟪ka⟫makaṇṭakau bhava⟨⟨t⟩⟩taḥ |

dasamacaturtho śalpyau jāmitram bha〇vati sa⟪rana⟫ptamasthānaṃ ||

marmani bhede maraṇaṃ kaṇṭakabhede prajākṣayam vāpi |

salyai (!) sāstranipātaṃ jāmitram bhavati maranārthaṃ |

horendrosapama(!)〇sthānaṃ jāmitraṃ yataprakīrttite (!) |

tasmin pāpasamāyo⟪ge⟫gāt bhedajāmitram ucyate ||

tada(jñā)nā(d a..)

(fol. 139v1–5)

Microfilm Details

Reel No. A 31/10

Date of Filming 13-09-1970

Exposures 83

Used Copy Berlin

Type of Film negative

Catalogued by OH

Date 11-11-2005