A 30-11 Mayūraśataka

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 30/11
Title: Mayūracitra
Dimensions: 24.5 x 5.5 cm x 68 folios
Material: palm-leaf
Condition: damaged
Scripts: unknown
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/689
Remarks:

Reel No. A 30-11

Inventory No. 38142

Title Mayūraśataka

Remarks also known as Sūryaśataka

Author Mayūra

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 24.5 x 5.5 cm

Binding Hole 1, rectangular, left of centre

Folios 70

Lines per Folio 7

Foliation letters in the middle of the left-hand margin and figures in the middle of the right-hand margin of the verso

Scribe Daivajña Jayakīrtirāja

Date of Copying NS 665

Place of Deposit NAK

Accession No. 3/689

Manuscript Features

On its cover-leaf (exp. 2-3) this MS has been mistakenly labelled mayūracitra and was thus taken to be an astrological text.

The writing on fols. 1v- 2r as well as smaller portions and single akṣaras on other fols. have been overwritten by a later hand.

The writing on fols. 2v-3r has been partly rubbed off.

In addition to the 68 folios of the text proper there are two more folios containing an index of verses (ślokapañjikā).

After the colophon there is another verse in the sragdharā metre, written by another hand, praising the Sūryaśataka, its author Mayūra, and the benefits gained by reading it.

Excerpts

Beginning

❖ śrīsūryya[[ā]]ya namaḥ ||

vibhākaro jñānavatāṃ sahāyaḥ pitṛprasādāc chataśāstrasāraḥ |
niyamya vācaḥ sudhiyāṃ kavīnāṃ mayūrakāvyaṃ vidadhe nibandhaṃ ||    ||
jambhārātībhakumbhodbhavam iva dadhataḥ sāndrasindūrareṇuṃ
raktāḥ saktair ivaughair udayagiritaṭīdhātudhārādravasya |
āyāntyā tulyakālaṃ kamala〇vanarucevāruṇā vo vibhūtyai
bhūyāsur bhāsayanto bhuvanam abhinavā bhānavo bhānavīyāḥ || 1 ||

bhānavo yā bhā〇navo bhānoḥ sambandhino raśmayo yuṣmākaṃ vibhūtyai bhūyāsuḥ | bhavarṇṇā (!) sarvvatrāśiṣanijaloghai (!) vibhūtyai svargga[[ā]]pa­­­­­­­­­­­­va〇rggahetave kiṃbhūtāḥ | bhuvanaṃ tribhu⁅vana⁆ṃ bhāsayanto dyotayantaḥ | puna[[ḥ]] kiṃbhūtāḥ abhinavāḥ pratyagroditāḥ | punaḥ kiṃbhūtāḥ jambhārātībha­kumbhodbhavaṃ sāndrasiṃdūrareṇaṃ dadhata iva jambho daityaviśeṣaḥ tasyārātiḥ śatrur indras tasyebhaḥ hastī tasya kumbhas tadudbhava(ṃ) sāndrasindūrareṇuṃ dadhata iva jambhasyārātiḥ (fol. 2r1) jambhārātiḥ tasyebhaḥ jambhārātībhaḥ tasya kumbhaḥ jambhārātībhakumbhaḥ tatrodbhavo yasya sa tathā (t)aṃ ⁅s⁆āndraḥ snigdhaś cāsau sindūrareṇuñ ceti tatra sāndrasiṃndūra(!)reṇus taṃ | punaḥ kiṃbhūtāḥ udayagiritaṭīdhātudhārādravasya | saktair oghaiḥ raktā iva | dhāto (!) ggairikasya dhārā dhātudhārā dhātudhārā〇yāḥ dravaḥ dhātudhārādravaḥ | udayagiritaṭyāṃ dhātudhārādravaḥ udayagiritaṭīdhātudhārādravaḥ | tasya saktaiḥ 〇 sannatair oghaiḥ pravāhair raktā iva lohitā iva | punaḥ kiṃbhūtāḥ kamalavanarucā aruṇā iva īṣallohitā i〇va || kiṃbhūtayā kamalavanarucā tulyakālam ekadaivāyāntyā || ❁ ||

(fol. 1v1-2r6)

End

devaḥ kiṃ bāndhavaḥ syāt priyasuhṛd athavācārya 〇 āho svid āryo
rakṣācakṣur nna ⟪podī⟫ dīpo gurur atha janako jīvitaṃ bījam ojaḥ |
evam nirnnīyate yaḥ ka iva ca ja〇gatāṃ sarvvadā sarvvado sau
sārvvākāropakārī diśatu daśaśatābhīṣur abhyarthitaṃ vaḥ || 100 ||

daśaśatā〇bhīṣuḥ savitā sūryaḥ vo yuṣmabham abhyarthitaṃ diśatu dadātu |

evam anena prakāreṇa yo bhagavān ka iva kena tulya iva iti na nirnnīyate na niścīyate | kena prakāreṇa asau devaḥ kiṃ bāndhavo vā kiṃ syāt | athavā pakṣāntare priyasuhṛt kiṃ priyaś cāsau su(fol. 68r1)hṛc ceti priyasuhṛt | ācāryo vām atra vyākhyānakṛd ācāryaḥ āho śvit pakṣāntare a[[ā]]ryaḥ svāmī vā a[[ā]]ryaḥ svāmivaiśyayoḥ<ref>Cf. Pāṇ. 3.1.103: aryaḥ svāmivaiśyayoḥ ||</ref> ity amaraḥ | rakṣācakṣur vvā rakṣānimittaṃ cakṣur vvā dīpo vā | asya pakṣāntare gurur adhyāpako vā | janakaḥ pitā vā jīvitaṃ jīvanaṃ vā bījam utpattikāra〇ṇaṃ vā | ojaḥ tejo vā | kīdṛśaḥ | sarvvākāropakārī | sarvvaprakāreṇopakārakarttā || punaḥ kīdṛśaḥ | 〇 jagatāṃ lokatrayāṇāṃ sarvvadā sarvvasmin kāle sarvvadaḥ | yo yo yaṃ kāmayate tasya tasya tat tad īptaṃ (!)

dadā〇ti śrīsūryaḥ svāmīti || ❁ ||

(fol. 67v3-68r5)

Colophon

iti śrīsūryaśatakaṃ saṭīkaṃ samāptam iti || ❁ || śreyo ʼstu samvat 665 āśvinaśuklapradipadyāṃ tithau hastanakṣatre brahmayoge bhaumavāsare saṃpūrṇṇaṃ lipi❁taṃ (!) śrīsūryaśatakaṭīkā daivajñajayakīrttirājena likhitam iti || śubha || ❁ ||

❖ ślokā lokasya bhūtyai śatam api racitāḥ śrīmayūreṇa bhaktyā
yuktaś caitān paṭhed yaḥ sakṛd api puruṣaḥ sarvvapāpair vimuktaḥ |
ārogyaṃ satkavitvaṃ mati〇m atulabalaṃ kīrttim āyuḥprakarṣaṃ
vidyām aiśvaryyam arthaṃ sukham api labhate so tra sūryyaprasādāt || 〇 ||<ref>This verse was written by another hand.</ref>

(fol. 68r5-68v3)

Microfilm Details

Reel No. A 30/11

Date of Filming 11-09-1970

Exposures 75

Used Copy Berlin

Type of Film negative

Remarks retake on A 1078/2

Catalogued by OH

Date 15-11-2005


<references/>