A 275-3 Viṣṇupurāṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 275/3
Title: Viṣṇupurāṇa
Dimensions: 35 x 16 cm x 262 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/898
Remarks:


Reel No. A 275-3 Inventory No. 87893

Title Viṣṇupurāṇa and (+svaprakāśa)Vaiṣṇavākūtacandrikā

Author Vyāsa / (Śrīdhara) + Ratnagarbhabhaṭṭācārya +

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 35.0 x 16.0 cm

Folios 262

Lines per Folio 6–12

Foliation figures on the verso, in the upper left-hand margin under the marginal title vi.pu.pra. and in the lowerr right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 4/898

Manuscript Features

Excerpts

«Beginning of the root text:»

oṃ namo bhāgavate śrīvāsudevāya ||

parāśaraṃ munivaraṃ kṛtapūrvānhikakriyaṃ |

maitreyaḥ paripapracha(!) praṇipatyābhivādya ca || 1 || (fol. 1v4–5)

«Beginning of the commentary:»

|| śrīgaṇeśāya namaḥ ||

śrīviṃdumādhavaṃ vaṃde paramānaṃdavigrahaṃ ||

vācaṃ viśveśvaraṃ gaṃgāṃ parāśaramukhān munīm || 1 || (fol. 1v1)

«End of the root text:»

etad viditvā reṇarpyaṃ(!) mama tvam ātmany api paṃjitena ||

tiṣṭhaṃtu tāvat tanayātmajādyām ātmajādyākṣetrādayo yeje(!) śarīrato ne || 68 | (!) (fol. 65r3–4)

«End of the commentary:»

etad aṃśatātparyyāptaṃ saṃkṣipyāha etad iti tanayapādayas tiṣṭhaṃte teṣu(!) mamatvaṃṣu ta ronakāpyam ity artha || 68 || (fol. 65r2)

«Sub-colophon:»

iti śrīratnāgarmve(!) bhaṭṭācāryyaviracitāgrāṃ(!) śrīmadvaiṣṇavākūṭacaṃdrikāyāṃ caturtheśe caturviṃśo ʼdhyāyaḥ || samāptaś cāyaṃ caturthāṃ ʼśaḥ(!) śrīmadvaiṣṇavākūja(!)caṃdriketi ||     || ❁ || (fol. 65r2,6)

Colophon

iti śrīviṣṇupurāṇe caturthe ʼśe caturviṃśo ʼdhyāyaḥ || samāptaś cāyaṃ caturtho(!) ||     || ❁ ||    || ❁ ||     || ❁ ||    || ❁ || (fol. 65r4–5)

Microfilm Details

Reel No. A 275/3

Date of Filming 29-02-1972

Exposures 263

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 05-03-2008

Bibliography