A 248-5 Śāmbhavādimantroddhāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 248/5
Title: Śāmbhavādimantroddhāra
Dimensions: 24 x 8.5 cm x 70 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Mantra
Date:
Acc No.: NAK 3/28
Remarks:


Reel No. A 0248/05

Inventory No. 60009

Title Śāmbhavādimantroddhāra

Remarks

Author

Subject Tantrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 36.5 x 12.0 cm

Binding Hole(s)

Folios 4

Lines per Page 7

Foliation 90r–160v, figures in middle right-hand margin of the verso.

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/28


Manuscript Features

Excerpts

«Beginning: »


mahākāla uvāca ||


adhunā sṛṇu deveśi śāmbhavādīn manūttamān |


yad ekavārasmaraṇān na pated bhavasāgare |


anya bhāgyodayair labhyā mantā ye pūrvam īritāḥ |


ete surāṇām aprāpyā devyanugraham antarā ||


atho kṛtā ‘vadhānātvaṃ śṛṇvetān ṣaṇmanuttamān |


śāmbhavaś ca turīyā ca nirvvāṇam iti kathyate |


eta eva punaścānye mahopapadatas trayaḥ |


puṃliṅgaḥ śāmbhavo jñeyas turīyā strīsvarūpiṇī |


tayoḥ saṃyogataḥ sāmarasyān nirvāṇam ucyate | (fol. 90r1–4)



«End: »


❖ bhūtāya vividhākārā bhūdivyāntarasaṃsthitā


pātālatalavāsinyāte naśyantu śivājñayā ||


samasta devatebhyo imāṃ baliṃ gṛhṇa 2 svāhā || ma na kā pa mug u || prāṇāya svāhā || apānāya


svāhā || vyāṇāya svāhā || udyānāya (!) svāhā || samānāya svāhā || hrīṃ ācamanīya svāhā || sumukhi ||


hrīṃ kalaṃkinī devyai sāntir bhavatuḥ (!) puṣṭir bhavatu || ❖ nāgebhyaḥ svāhā || kūrmebhyaḥ svāhā ||


karkatakebhyaḥ svāhā || takṣakebhyaḥ svāhā || anantebhyaḥ svāhā || (fol. 160v1–6)


«Colophon:» x


Microfilm Details

Reel No. A 0248/05

Date of Filming not indicated

Exposures 80

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 14-02-2014

Bibliography