A 248-2 Śarabhmālāmantroddhāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 248/2
Title: Śarabhmālāmantroddhāra
Dimensions: 37 x 12 cm x 4 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Mantra
Date:
Acc No.: NAK 3/19
Remarks:


Reel No. A 0248/02

Inventory No. 62078

Title Śarabhmālāmantroddhāra

Remarks

Author

Subject Tantrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 37 x 12.0 cm

Binding Hole(s)

Folios 4

Lines per Page 7

Foliation figures on theverso, in the upper left-hand margin under the abbreviation śa. mā and in the

lower right-handmargin under the word rāmaḥ

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/19


Manuscript Features

Excerpts

«Beginning: »


śrīgaṇeśāya namaḥ || ||


oṃ asya śrījagatkṣobhaṇamahāmālāmaṃtrasya tatpuruṣeśvaraṛṣir jagatīchaṃdaḥ śarabheśvaro


devatā oṃ bījaṃ prakṛtiḥ śaktiḥ pakṣirājāyeti kīlakaṃ śarabheśvaraprītyarthe jape viniyogaḥ || ||


tatpuruṣeśvarāya ṛṣaye namaḥ śirasi || jagatī chandase namo mukhe || śarabheśvarāya devatāyai


namo hṛdaye || oṃ bījāya namo guhye || prakṛtyai śaktaye namḥ pādayoḥ || pakṣīrājāya kīlakāya


namaḥ sarvāṅge || || atha nyāsaḥ || khāṃ aṃguṣṭhābhyāṃ namaḥ || khīṃ tarjanībhyāṃ svāhā ||


khuṃ madhyamābhyāṃ vaṣaṭ || khaiṃ anāmikābhyāṃ hūṃ || khoṃ kaniṣṭhikābhyāṃ vauṣaṭ ||


khaḥ karatalakarapṛṣṭhābhyāṃ phaṭ || || evaṃ hṛdayādi || (fol. 1v1–5)



«End: »


brahmarākṣasagrahaṃ bandhaya baṃdhaya jvālāgraha bandhaya bandhaya jvālāmukhagrahaṃ


bandhaya bandhaya tāpasagrahaṃ bandhaya bandhaya tamohāragrahaṃ bandhaya bandhaya


bhūcaragrahaṃ bandhaya bandhaya khecaragrahaṃ bandhaya bandhaya kūṣṃāṇḍagrahaṃ


bandhaya bandhaya strīgrahaṃ bandhaya bandhaya vikramagrahaṃ bandhaya bandhaya


vyutkramagrahaṃ bandhaya bandhaya pretagrahaṃ bandhaya bandhaya piśācagrahaṃ bandhaya


bandhayāveśagrahaṃ bandhaya bandhayānāveśagrahaṃ bandhaya bandhaya kāṃ hāṃ troṭaya


troṭaya praiṃ traiṃ bhauṃ śīghraṃ māraya māraya muñca muñca daha daha paca paca nāśaya


nāśaya sarvaduṣṭān nāśaya nāśaya hūṃ phaṭ svāhā || || (fol. 4r1–5)


«Colophon:»


iti ākāśabhairavakalpe śarabhamālāmantraḥ || ||


ālekhya vṛttaṃ bahir aṣṭaśūlaṃ


madhye ca māyā triśikhāntarāle ||


sādhyāvṛtaṃ sarvajayopayogaṃ


saṃkṣobhaṇaṃ cakram amogham etat || || śubhaṃ bhūyāt || (fol. 4r5–7)


Microfilm Details

Reel No. A 0248/02

Date of Filming not indicated

Exposures 6

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 13-02-2014

Bibliography