A 24-13(5) Kundamālā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 24/13
Title: Kundamālā
Dimensions: 32.5 x 4.5 cm x 63 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 1/1114
Remarks:

Reel No. A 24-13e

Title Kundamāla

Remarks Usually the author is referred to as Diṅnāga.

Author Dhīranāga

Subject Nāṭaka

Language Sanskrit, Prakrit

Text Features The MS contains only the first act of the play.

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 32.5 x 4.5 cm

Binding Hole 1, left of the center.

Folios 60

Lines per Folio 5

Foliation figures in the right margin of the verso and letters in the left margin of the verso

Scribe Rāmagupta

Date of Copying NS 550

Place of Copying Śikharāpurī

King Yakṣamalla

Donor Śrīnāthasiṃha

Place of Deposite NAK

Accession No. 1-1114

Manuscript Features

The first folio recto and the remaining space on the last folio have been filled with stanzas by another hand. The right edge of the first folio is broken.

Marginal corrections by the same hand. The last folio is partly broken and badly legible. Fols. 47-49 are missing and with them the fourth text which was Rāmāyaṇasāvitrī and from which now only the colophon is preserved. Altogether the manuscript contains seven texts. After the third and the fifth text there are elaborate scribal colophons.

Excerpts

Beginning

oṃ namo nāṭyeśvarāya |

jvālevordva(!)visarppiṇī pariṇatasyāntastapastejaso
gaṃgātoyataraṅgasarppavasatir vvalmīkalakṣmīr iva |
sandhyevād(!)ra⟪mṛ⟫mṛṇālakomalatanor indoḥ sahasthāyinī
pāyād vas taruṇāruṇāṃśukapiśā śambhor jaṭāsaṃhatiḥ ||

nādyante sūtradhāraḥ || 2 || alam ativisareṇa | ājñāpito smi pariṣadā bhavato 'nurādhapuravāstavyasya kaver dvīranagasya kṛtiḥ kuṃdamālā nāma | sā tvayā prayoktavyeti || tad asya saṃdarbbhasya sācivyavidhāyinīm āryām āhūya raṅgabhūmim avatarāmi || iti parikrāmati ||

nepathye || ita ito bh(!) avataratv āryā ita itaḥ || (fol. 50r3–50v2)

End

sītā || gaṅgām vilokya || aṃjaliṅ kṛtvā | bhaavadi bhāgīradhi jadi ahaṃ sotthiṇā gabbhaṇ ṇivattemi tado diṇe diṇe ssahatthagumhidaṃ kuṃdamālaṃ uvahāraṅ karaïssam ||

vālmī || bhavati atyantavihitaduḥsaṃvāro yam mārggaḥ | viśeṣataś ca sāmprataṃ | yathā yathāham mārgam ādeśayāmi tathā tathā tvayāham anugantavyaḥ ||

sītā || jam bhatāvaṃ āṇavedi ||

vālmī ||

etasmin kuśakaṇṭake laghutaraṃ nyāso nidheyo grataḥ
śākheyaṃ vinatā namasva śanakaiḥ svabhro mahān vāmataḥ |
hastenāmṛṣa hastadakṣiṇagatasthāṇuṃ samaṃ sāmprataṃ
puṣpe(!) smin kamalākare caraṇayor nnirvvartyatāṃ kṣālanam ||

sītā || yathoktam parikrāmati ||

vālmī || puro valokya || vatse paśyaitad āśramapadam ||

ikṣvākūnāṃ ca sarvveṣāṃ kriyā puṃsavanādikā |
asmābhir eva karttavyā mā śuco garbbham ātmanaḥ ||

api ca ||

kauśalyāpādaśuśrūṣāsaukhyaṃm vṛddhāsu lapsyase
ye sakhyo bhaginyas(!) ca tathaitā munikanyakāḥ ||

iti niṣkrāntau || ❁ || (60r4)

Colophon

iti kuṃdamālāṃko nāma saṃdabbhaḥ(!) samāptaḥ || ❁ || kṛtir iyaṅ kaver ddhīranāgasya || ❁ ||

nepāle śaśibāṇabhūtasahite yāte ca samvatsare
āṣāḍhe śitapakṣa vahnitithike sarppāsane vṛddhike |
āditye janakādhirājatanayāṃ sītāṃ ca nirvvāsitā
sampūrṇṇaṃ kṛtalekhakaṃ sunipunasadrāmaguptenaiva || ○ ||<ref>pāda d is unmetrical.</ref>

nāthasiṃho narādhīśaḥ surakīkulabhāsakaḥ |
sāntarūpī mahātmānaḥ prajāpālanatatparaḥ || ○ ||
viduṣo rāmadāsasya suto bālasarasvatī |
tasyānujo guṇaśreṣṭho rājagupto mahākaviḥ || ○ ||

bhrātātmajas tasya viśālabuddhiḥ satkāminīmohanapaṃcabāṇaḥ |
kāmeśvarīpūjanapūtamūrttaḥ sadrāmaguḥ(!) prathitaḥ pṛthivyām || ○ ||

ājñāvacanam ākarṇṇya nāthasiṃho nareśvaraḥ |
likhitaṃ rāmaguptena sītānirvvāsaśāstrakam || ❁ ||

śubham astu sarvvajagatām || ❁ || (fol. 60r4-60v3)

<references/>

Microfilm Details

Reel No. A 24/13e

Date of Filming 06-09-1970

Exposures 66

Used Copy Berlin

Type of Film negative

Remarks Exp. 033 and 035 show fol. 30v/31r, exp. 034 shows fol. 29v/30r.

Catalogued by AM

Date 2003