A 228-7 Tripurāsārasamuccaya

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 228/7
Title: Tripurāsārasamuccaya
Dimensions: 26 x 11 cm x 52 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date: NS 842
Acc No.: NAK 1/974
Remarks:


Reel No. 228/7

Inventory No. 78505

Title Tripurāsārasamuccaya

Remarks

Author Amṛtānanda

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newāri

Material Nepali paper

State complete

Size 26.0 x 11.0 cm

Binding Hole

Folios 52

Lines per Folio 9–10

Foliation figures in the right-hand margin of the verso

Date of Copying SAM (NS) 842

Place of Deposit NAK

Accession No. 1/974

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrītripurabhairavyai ||

namāmi tripurām ambāṃ tritribhedapurātanīṃ |
parāditritribhedena vyāptasvātmapurutrayāṃ ||

praṇamya gurūm īśānaṃ bhaṭṭanāgaparābhidhaṃ |
karomi ṭippaṇaṃ sārasamuccayaparasparaṃ ||

mantroddhāreṣu viṣamo grantho yaṃ sarvvasammataḥ |
ataḥ tadartham evāsya udyamo ’nyatra leśataḥ || (fol. 1v1–4)

End

dhiyā japaḥ so ’tra svayaṃ nādo mantrātmā jappa (!) īdṛśaḥ ||
iti vijñānabhaṭṭārakanītyā punś cittaniveśanena pariśīlanarūpaḥ so ’tra vijayate ||

śrīmadgurūkaṭākṣapādavitriteṣu (!) vidapaścimajanmasu śivaprasādān nityaṃ sphuṭībhavatīti śivaṃ || (fol. 52r1–3)

Colophon

iti śrīmahāmaheśvarācāryyaśrīmacchaktīśvarānandanāthapādaśiṣyāmṛtānandakṛtaṃ śrītripurāsārasamuccayaṭippaṇaṃ smāpta (!) ||    ||
samvat 842 āṣāḍhakṛṣṇadvādaśī (fol. 52r6–7)

Microfilm Details

Reel No. A 228/7

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 26-09-2005