A 202-2 = A 1255-3 Siṃhasiddhāntasindhu

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 202/2
Title: Siṃhasiddhāntasindhu
Dimensions: 32 x 13 cm x 655 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date: VS 1731
Acc No.: NAK 5/4824
Remarks: b Śivānanda Bhaṭṭa, w pañjikā; A 1255/3


Reel No. A 202/2 = A 1255/3

Inventory No. 65423

Title Siṃhasiddhāntasindhu

Remarks

Author Gosvāmin Sivānanda Bhaṭṭa

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.0 x 13.0 cm

Binding Hole(s)

Folios 655

Lines per Folio 13

Foliation figures on the verso, in the upper left-hand margin under the abbreviation siṃ. si. and in the lower right-hand margin

Scribe

Date of Copying VS 1731

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No.5/4824

Manuscript Features

The MS contains table of contents on the first five folios.

Excerpts

Beginning

śrīgaṇādhipataye namaḥ ||

śrīsarasvatyai namaḥ ||

śrītripurasauṃdaryai namaḥ ||

śrīgurubhyo namaḥ ||

yasyāṃghridvayapūjanena nikhilāḥ siddhīr labhaṃte narāḥ

vṛddhīḥ prāpya vasaṃti veśmasu parās teṣāṃ samāḥ saṃpadaḥ ||

bhaktasvāntanitāśramo ..dalane dakṣaṃ vipakṣaṃ varaṃ

viprānāṃ praṇamāmy anāratam ahaṃ taṃ śrīgaṇādhīśvaraṃ || 1 ||

sarvaṃ santamasāvṛtaṃ jagad idaṃ bhābhiḥ samudbhāsayann

aṃbhojāniṣikāsayann virahiṇaḥ kokān samāśvāsayan ||

sītāṃśuṃ parihāsayan gataruciṃ saṃtrāśayan vairiṇo

bhaktakleśamudā sayan sa bhavatu kṣemāya māsāṃ patiḥ || 2 || (fol. 1v1–3)


End

nityāḥ ṣoḍaśa māṃ pātu gajārūḍhā svaśaktibhiḥ ||

tathā hayasamārūḍhāḥ pātu māṃ sarvataḥ sadā || 15 ||

siṃhārūḍhās tathā pāṃtu mān tarakṣagatā api ||

rathārūḍhāś ca māṃ pātu sarvataḥ sarvadā raṇe || 16 ||

tārkṣyārūḍhāś ca māṃ pātu tathā vyomagatās tathā ||

bhūtagāḥ sarvagāḥ pātu māṃ sarvatra ca sarvadā || 17 ||

bhūtapretapiśācāpasmārakṛtyādikāt gadāt ||

drāvayaṃtu svaśaktīnāṃ bhūṣaṇair āyudhair mama || 18 ||

gajāśvadvīpipaṃcāsyatārkṣyārūḍhākhilāyudhāḥ ||

asaṃkhyā śaktayo devyāḥ pātu māṃ sarvataḥ sadā || 19 ||

sāyaṃ prātar japen nityaṃ kavacaṃ sarvarakṣakam ||

kadācin nāśubhaṃ paśyen na śṛṇoti ca matsamaḥ || 20 ||

iti nityākavacam || || || (fol. 650r7–10)


Colophon

iti śrīgosvāmijagannivāsātmajagosvāmiśrīśivānandabhaṭṭaviracite siṃhasiddhāntasiṃdhau dvinavatitamas taraṅgaḥ || 92 || ||

proktaṃ gaṇeśapramukhāmarāṇām upāsanāyānikhilaṃ vidhānam ||

vilokatac cetasi sādhakānām ātmanyamando bhavatāt pramodaḥ || 1 ||

candravahnituragaikasammite vatsare sahasi śuklapakṣatau ||

śītaraśmisutavā[[sa]]re śubhe grantha eṣa paripūrṇatām agāt || 2 || (fol. 650r12–12)

Microfilm Details

Reel No. A 202/2 = A 1255/3

Date of Filming

Exposures 657

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 20-12-2011

Bibliography