A 20-6 Śakuntalā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 20/6
Title: Śakuntalā(nāṭaka)
Dimensions: 37.5 x 5 cm x 25 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date: LS 424
Acc No.: NAK 5/784
Remarks:

Reel No. A 20-6

Title Śakuntalā

Author Kālidāsa

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Maithilī

Material palm-leaf

State incomplete, slightly damaged

Size 5.0 x 37.5 cm

Binding Hole 1

Folios 25

Lines per Folio 5

Foliation figures in the left margin of the verso

Scribe Miśraśrībhīma?<ref name="ftn1">A person whose name begins with "miśraśrībhīma" is mentioned in the colophon, but his function cannot be determined.</ref>

Date of Copying LS 424

Place of Copying Kaṅkapura

Place of Deposite NAK

Accession No. 5-784

<references/>

Manuscript Features

The last folio is placed at the beginning. Extant folios are: 39-51 and 61-72.

Excerpts

Beginning

ṇā parijane bhogeṣv anutsekinī
yānty evaṃ gṛhiṇīpadaṃ yuvatayo vāmā[[ḥ]] kulasyādhayaḥ ||

katham vā gautamī manyate |

gautamī , jadā ettiko kkhu vahuaṇe uvaeso jo da(!) avadhārehi edaṃ ,

kaṇvaḥ , ehi pariṣvajasva māṃ sakhījanañ ca

śaku tāda kiṃ ido jjea piasahīo viṇivattassanti(!)

kaṇvaḥ , vatse ime api pradeye tan na yuktam anayos tatra gamanaṃ tvayā saha gautamī gamiṣyati

pitur aṅkam āśliṣya kadhaṃ tādassa aṅkādo paribbhaṭṭhā malayapavvadummūlidā via candaṇaladā desantare jīvidaṃ dhārayissaṃ ,

iti roditi

ka⁅ṇvaḥ⁆ vatse kim evaṃ kātar[[ā]]si ,

abhijanavato bhartuḥ ślāghye sthitā gṛhiṇīpade
vibhavagurubhiḥ kṛtyair asya pratikṣaṇam ākulā
tanayam acirāt prācīrārkkaṃ prasūya ca pāvanaṃ
mama virahajāṃ na tvaṃ vatse śucaṃ gaṇayiṣyasi ||

api ca idam avadhāraya |

yadā śarīrasya śarīriṇaś ca pṛthak tvam ekāntatayeva bhāvi |
āhāryya yogena vimucyamānaḥ pareṇa ko nāma bhaved viṣādī ||

śaku pituḥ pādayoḥ patitvā tāda vandāmi

kaṇvaḥ yad aham īhe tad astu te (fol. 39r1-39v2)

Sub-Colophons

(sa)kuntalāprasthāno nāma caturtho 'ṅkaḥ || 4 || (fol. 40v3)

End

gālava madvacanād idānī⟪ṃ⟫m eva vihāya sā gatvā tatrabhavate kaṇvāya priyam āvedaya , yathā putravatī śakuntalā durvvāsasaḥ śāpanivṛttau smṛtimatā du⁅ssa⁆ntena pratigṛhīteti ,

śiṣya , yathājñāpayati bhavān iti niṣkrāntaḥ ||

mārī , vatsa sa tvam api sāgadyadāraḥ sakhyur ākhaṇḍalasya ratham āsthāya svarājadhānīṃ pratiṣṭhasva

rājā , yathājñāpayati bhavān

mārī , api ca saṃprati

tava bhavatu vilojāḥ prājyavṛṣṭi(!) prajābhya(!)
tvam api vihitayajño vajriṇam bhāvayālaṃ |
gurutaraparivṛttair evam anyonyavṛrtyai(!)
niyatam ubhayalokānugrahaślāghanīyaṃ ||

api ca ||

kratubhir ucitabhāgās(!) tvam surān bhāvayālaṃ
surapatir api vṛṣṭiṃ tvatprajārthaṃ vidhattī |
iti samam upakāravyañjitaśrīmahimnor
vrajatu bahutitho sau sauhṛdenāpi kā(laḥ) ||

rājā +⁅ham⁆ api yathāśakti śreyase pratiyatiṣye ,

mārīciḥ kim te bhūyaḥ priyam ukaromi(!) , bhagavann ataḥ param api priyam asti tathāpi yadi bhagavān paraṃ karttum icchati tad etad astu

pravarttatāṃ prakṛtihitāya pārtthivaḥ
sarasvatī śrutimatāṃ mahīyasāṃ |
mayāpi ca kṣapayatu nīlalohitaḥ
punarbbhavaṃ parigatabhaktir ātmabhūḥ ||

mārīciḥ evam astu ||

iti niḥkrāntāḥ sarvve ⁅śā⁆kuntalāsāmāgamo nāma saptamo ṅkaḥ samāpta[[ḥ]] || (fol. 71v3-72r4)

Colophon

la saṃ 424 pauṣaśuklapurṇṇimāyāṃ ravau kaṅkapure miśraśrībhīmamahā++++++++ (fol. 72r4)

Microfilm Details

Reel No. A 20/6

Date of Filming 31-08-1970

Used Copy Berlin

Type of Film negative

Remarks Fols. 49v-50r have been filmed twice.

Catalogued by AM

Date 11-10-2006


<references/>