A 20-3 Veṇīsaṃhāra

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 20/3
Title: Veṇīsaṃhāra
Dimensions: 37 x 4.5 cm x 66 folios
Material: palm-leaf
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 3/692
Remarks:


Reel No. A 20-3

Inventory No. 86611

Title Veṇīsaṃhāraṭippaṇī

Author Jagaddhara

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State complete

Size 37 x 4.5 cm

Binding Hole one in centre

Folios 66

Lines per Folio 5

Foliation figures in the left margin of the verso with śrī

Scribe Rāma

Date of Copying LS 424 pauṣa 30 ravi

Place of Copying Kaṅkapuragrāma

Place of Deposit NAK

Accession No. 3-404

Manuscript Features

Excerpts

Beginning

❖ vighneśāya namaḥ ||

kaṇṭhasthāhimaṇīvibhūṣitatanū rājajjaṭāpallavo

hṛṣyanmalisudhākaraikakusumas tatpañcaśākhāśrayaḥ |

sthāṇur me phalado ’stu nityam adhikaṃ gau xxxxx yat-

pīyūṣadravapānadohadavaśāt kalpadrumatvaṃ vahan ||

gurūpadeśam āsādya vi〇bhāvya nipuṇaṃ hṛdā |

śrījagaddharadhīreṇa ṭippaṇī kriyate śubhā ||

iha tāvannirvvighnaṃ prāripsitasiddhim anurudhya kaviḥ sveṣṭadevatākīrtanarū〇paṃ maṅgalaṃ nāndīmukhenāha || niṣiddhair iti || ayaṃ puṣpāṇām añjalir nno smākaṃ siddhiṃ vidhattāṃ karotu | (fol. 1v1–4)

End

nānālaṃkṛtisundarī rasavatī nānāguṇānāṃ nidhir

nānābhāvavibhāvanaikacaturā nānārthasārthādhikā |

ṭīkeyaṃ vimalāṅganeva rahitā doṣair aśeṣair atas

tām evām(!) adhibhū[[ṣa]]yantu kṛtinas tebhyo namaḥ sarvvadā ||

yadi bhavati madīyagranthamadhye pramādaḥ

kva cid api sa mahimnā śodhanīyo mahadbhiḥ |

skhalati gamanakā〇rī prāyaśo nātra citraṃ

bhavati ca guruhastālambano pi prakāraḥ ||

asūta yaṃ ratnadharo guṇīśo nānāguṇāḍhyā damayantikāpi |

jagaddaraṃ tasya kṛtau vyaraṃsīt ṣaṣṭho yam ṅko varaṭippane tra || ||

śrīr astu || (fol. 66r1–3)

Colophon

iti mahāmahopādhyāyadharmādhikaraṇikaśrījagaddharakṛtau veṇīsaṃhāraṭippaṇikāyāṃ ṣaṣṭho ṅkaḥ samāptaḥ || || śubham astu śrīr astu || || abde lakṣmaṇasenasa〇mmate(!) śatacatuṣṭaye caturvviṃśatau ca likhyamāne | pauṣe py asite pakṣe ’māvāsyānvite ravau

likhitaiṣā prayatnena śrīrāmeṇa dvijātmanā ||

grāme kaṅkapure ramye śobhitopavane kila |

tatra ⁅pratya⁆karo vipro jayadevaḥ kila sundaraḥ || ||

oṃ namaḥ śrīkṛṣṇāya || || || (fol. 66r3–5)

Microfilm Details

Reel No. A 20/3

Date of Filming 31-08-70

Exposures 72

Used Copy Hamburg

Type of Film negative

Catalogued by DA

Date 26-11-2004