A 20-2 Mahārāmāyaṇanāṭaka

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 20/2
Title: Mahārāmāyaṇanāṭaka
Dimensions: 30.5 x 4.5 cm x 99 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date:
Acc No.: NAK 5/788
Remarks:


Reel No. A 20-2

Inventory No. 33366

Title Mahārāmāyaṇanāṭaka

Author Maṇika

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 39 x 5.5 cm

Binding Hole one in centre-left

Folios 99

Lines per Folio 5

Foliation figures in the right and letters in the left margin of the verso

Place of Deposit NAK

Accession No. 5-788

Used for edition no

Manuscript Features

Available fols.: 2–4, 7, 9–29, 31, 33, 35, 37, 39, 48, 52–53, 55, 61–62, 65–67, 71, 75–76, 79, 82, 84, 86–96, 100, 103, 105–7, 110–112, 116–119, 121–140, 142, 144–149, 152–154

Excerpts

Beginning

ke sadā pūjitaḥ |

bālārkkāruṇabimbasaṃnibhatatanuḥ svarvvāraṇendrānanaḥ

svarlloke viharāmi śaktisahito nityaṃ gaṇānāṃ patiḥ ||

siddhi || bhaavaṃ mahāgaṇeśāha || abhivāṃtārtha〇siddhiṃ karemi(!) sādhakasya siddhidāhaṃ ca ||

vi || sādhu siddhidāyini bhadram uktaṃ ||

ṛddhi || bahuvihariddhispharaṇaṃ dijjami de〇vī ṛddhidāiṇī esā |

aṇisaṃtu ca bhaktānaṃ suraṇaravijjāharāṇa pi || (fol. 2v1–3)

śrīmatpaśupater dvārasaṃsthāpanamahocchave〇 |

rāmāyaṇaṃ mahānṛtyaṃ vartate cāturaṃkikaṃ || (fol. 3r3–4)

aye anekarājanyasāmantāmātyapātrādigaṇaparivṛtasya rājñaḥ śrīśrījayasthitimalladevasya vidagdhaguṇigaṇālaṃkṛtātimanoharā pariṣad iyaṃ || (fol. 4r5–v1)

End

hanumān || deva rāghavendra rājasiṃhāsane upaviśyatāṃ ||

rāmaḥ || vīrājoneya(?) yathāha bhavān ||

vaśiṣṭhaviśvāmitrau || kalaśaṃ gṛhītvā ||

yāvatsumerumalayācalabhūtapātrī

⟪y⟫[[t]]āvat sthiro〇 ’stu kumudādhipasūryavāyuḥ |

rājyādisaukhyam acalo ’stu saputrapautraṃ

tāvat prabhuñ jaya nṛpottama rāmabhadra ||

rāmaḥ || bhagavan evam astu ||

vone || thoye || tato 〇 mahotsāhaṃ kurvvāmaḥ ||

sarvve || evaṃ prakurvvāmaḥ ||

āsaṃsā || varṣantu kāle bhuvane payodāḥ

śaśyaṃ samṛddiḥ prabhavo ’stu bhūmyāṃ |

prīto ’stu vede dvijadevatānāṃ

maitrī guṇe svāntarajo ’stu rājñāṃ || api ca || (fol. 154r1–4)

Microfilm Details

Reel No. A 20/2

Date of Filming 31-08-70

Exposures 103

Used Copy Hamburg

Type of Film negative

Catalogued by DA

Date 17-11-2004