A 20-20 Pañcatantra

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 20/20
Title: Pañcatantra
Dimensions: 30 x 6 cm x 49 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Nīti
Date: LS 196
Acc No.: NAK 5/870
Remarks:


Reel No. A 20-20

Inventory No. 52029

Title [Pañcatantrasaṃkṣepa]

Author

Subject Nīti

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State complete

Size 34.5 x 5.5 cm

Binding Hole one in the centre

Folios 17

Lines per Folio 6

Foliation figures in the left margin of the verso

Place of Deposit NAK

Accession No. 1-1475

Manuscript Features

Excerpts

Beginning

❖ oṃ namo gaṇapataye ||

manave vācaspataye śukrāya parāśarāya sasutāya |

cāṇakyāya viduṣe namo stu nṛpaśāstrakarttṛbhyaḥ ||

⁅grantha⁆///9 mandadhīmatāṃ |

bodhāya pañcatantrākhyam idaṃ saṃkṣipya likhya〇te |

anyadīyo pi likhitaḥ śloko yaṃ prakramāgataḥ |

sūnyatvād grantha⁅vi⁆stāradoṣas tena na jāyate ||

astīha sakala devatādhi〇ṣṭhānaṃ sakalavidyuj(!)jananivāsaṃ pāṭaliputranāmadheyanagaraṃ | tatra sarvasvāmiguṇopetaḥ sudarśano nāma narapati ā〇śīt | sa cātmīyaputrāṇām anadhigataśāstrāṇām anuṣṭhānenodvignamanāś cintayāmāsa || (fol. 1v1–5)

Sub-colophons

++⁅pta⁆m idam mitrabhedābhidhānaṃ prathamatantraṃ || ❁ || (fol. *21v3)

samāptam idam mitraprāptir nnāma dvitīyatantraṃ || ❁ || (fol. 32r3)

samāptam idaṃ sandhivigrahākhyaṃ tṛtīyatantraṃ || ❁ || (fol. 44v1)

samāptañ cedaṃ labdhanāsan nāma caturthatantraṃ || ❁ || (fol. 44v4–5)

End

///⁅ñcatantrakaṃ⁆ || ❁ || śrīmatāmiśramahīdhareṇālekhi pañcatantrapustikā ||

punautigrāme śrī ///⁅site ṣaṣṭhyāṃ⁆ ṣaṇnavatiśataikābde || śu〇bham astu || śrīgurucaraṇapaṅkajāya namaskurmmahe || śrīgaṇeśāya namaḥ ||

nāgo bhāti madena kañ jalaruhaiḥ pūrṇṇendunā sarvarī

śīle〇na pramadā javena turago nityotsavair mmandiraṃ |

vāṇī vyākaraṇena haṃsamithunair nnadyaḥ sabhā paṇḍitaiḥ

satputreṇa kulaṃ tvayā vasumatī lokatrayaṃ viṣṇunā || 1 ||

vaidyaṃ pānarataṃ naṭaṅ kupaṭhitaṃ svādhyāyahīnaṃ dvijaṃ

yuddhe kāpuruṣaṃ hayaṃ gatarayaṃ mūrkhaḥ (!) parivrājakaṃ |

rājānañ ca kumantribhiḥ〇 parivṛtaṃ deśañ ca sopadravaṃ

bhāryā (!) yauvanagarvvitāṃ pararatāṃ muñcanti śīghraṃ budhāḥ ||

///tipathyāsī kalpatā svayam arogī +++++dharmārthayaśāṃsi ca vinītaḥ || 3 ||

tabdhasya naśyati yaśo viṣamasya mitraṃ naṣṭakriya (fol. 49v1–6)

Microfilm Details

Reel No. A 19/21

Date of Filming 31-08-70

Exposures 20

Used Copy Hamburg

Type of Film negative

Catalogued by DA

Date 19-11-2004