A 20-1 Mālatīmādhava

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 20/1
Title: Mālatīmādhava
Dimensions: 34.5 x 4.5 cm x 112 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Nāṭaka and Nāṭyaśāstra
Date: LS 344
Acc No.: NAK 4/2176
Remarks: w. Ṭīkā by Harihara


Reel No. A 20-1

Inventory No. 34190

Title Mālatīmādhavaṭīkā

Author Harihara

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 39 x 5.5 cm

Binding Hole one in centre-left

Folios 99

Lines per Folio 5

Foliation figures in the right and letters in the left margin of the verso

Scribe Narahari

Date of Copying LS 344 phālgunaśudi 12

Place of Copying Panitobhagrāma

Donor MahipāṇI + Sīrapāṇi

Place of Deposit NAK

Accession No. 5-788

Used for edition no

Manuscript Features

This MS appears to be the archetype of MS B of Grimal 1999. All variants of his MS B are found in this MS.

Excerpts

Beginning

❖ oṃ nṛsiṃhāya namaḥ ||

dūrvvādavāridabalāgamakāndiśīkagoyūtharakṣaṇasamanvitagotranāmnaḥ |

helāvalepatulitāvanimaṇḍitasya govarddhanoddharaṇam astu mude murāreḥ ||

yat prākṛtaṃ vividhavakrimadeśicitraṃ

vitrāsakāri kudhiyām adhunātanānām |

tadvya〇ktihetur ayam īṣadagādhasaṃdhiṃ

saṃskṛṣṭam asthalasamīkaraṇaḥ prabandhaḥ ||

padaparyāyasamvādam api cauryaṃ vadanti ye |

kadaryyadurjanān naumi tān ahaṇ vijñamāninaḥ ||

jaga〇dgītaguṇagrāmo bhavabhūtir abhūt kaviḥ |

taprabandhe nibandho ’yaṃ mālatīmādhavābhidhe ||

atha rūpakādāv āśīrvādābhidhānavatī candrapadāṅkitā dvādaśapadāṣṭapa〇dā vā nāndī karttavyeti bharatādimunisampradāyam anuvidadhāno aṣṭa(!)padapakṣakakṣīkaraṇena etc. (fol. 1v1–5)

End

santu iti | prathamapādena brāhmaṇān prati śubhāśaṃsanaṃ, dvitīyapādena kṣitipān prati | tṛtīyapādena vaiśyān prati, catu[[rtha]]pādena śūdrān prati | ghanāyāṃ bandhubāndhavasuhṛdgoṣṭhyāṃ pramodaḥ harṣaḥ yeṣāṃ te tathā | modantām iti | sahapānabhojanādisūcanaṃ | ghanapadenaikalagnatayeti | bandhubāndhaveti laukikavyavahāroktyā goṣṭhī mateti bhadram | (fols. 115v4–116r2)

Colophon

iti śrīmadamoghadevātmajamiśraśrīhariharaviracitāyāṃ mālatīmādhavaṭīkāyāṃ daśamo ’ṅkaḥ samāptaḥ || ||〇 śubham astu || lasaṃ 344 phālgunaśudidvādaśyāṃ tithau panitobhagrāmīyābhyāṃ śrīmahipāṇi[[tathā]]sīrapāṇibhyā⟪ṃ⟫m ekodarābhyāṃ pāṭhāya likhiteyam itiḥ || atrāpi śrīnaraharibhir llikitam iti || || oṃ namo bhagavate vāsudevāya namaḥ || (fol. 116r2–4)

Microfilm Details

Reel No. A 20/1

Date of Filming 31-08-70

Used Copy Hamburg

Type of Film negative

Catalogued by DA

Date 17-11-2004

Bibliograpgy

Grimal François 1999, ed.
Hariharaviracitā Mālatīmādhavaṭīkā. Le Commentaire de Harihara sur le Mālatīmādhava de Bhavabhūti. Pondichéry: Institut Français de Pondichéry, École Française d’Extrême-Orient.