A 191-4 to A 192-1(1) Śivārcanacandrikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 191/4
Title: Śivārcanacandrikā
Dimensions: 51.5 x 13.5 cm x 39 folios
Material: paper?
Condition: damaged
Scripts: Newari; none
Languages: Sanskrit
Subjects: Tantra
Date: NS 810
Acc No.: NAK 1/183
Remarks: Filmed in A 192 as well, with the number A 192/1. Followed by another A 192/1


Reel No. A 191/4 to A 192/1(1)

Inventory No. 66697

Title Śivārcanacandrikā

Remarks

Author

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper / Thyāsaphu

State incomplete, damaged

Size 51.5 x 13.5 cm

Binding Hole(s)

Folios 39

Lines per Page 5

Foliation none

Scribe Daivajña Vidyānanda

Date of Copying NS 834

Donor Lakṣmaṇa Bhāju

Place of Deposit NAK

Accession No. 1/183

Manuscript Features

Excerpts

Beginning

/// cca koṅgalāyai hraḥ śrīkaratarapṛṣṭāyai/// || iti karanyāsaḥ || aṃ 5 namo bhagavate śrī
ūrdhvavaktrāyai ///dukāṃ || aiṃ 5 ▒ kubjikāyai śrīpūrvavaktrāyai pādukāṃ || aiṃ 5 hr(ā)ṃ///(hrīṃ)
hrūṃ varvvaraśikhai śrīdakṣiṇavaktrāyai pādukāṃ || aiṃ 5 chāṃ chīṃ mahaṃtārikāyai
śrīpaścimavaktrāyai pādukāṃ || (( ghore aghorāmukhī bahurūpāyai śrīuttaravaktrāyai śrīpādu(kāṃ) ))
/// iti vaktraṃ (!) nyāsaḥ (exp. 2t..–2b4)

End

iti māyāstavaṃ proktaṃ yogī pratikramāgataṃ
tasyāvatāla kurute vakrīkāpīṭhadevatā ||
sukham ārogya sampatti avasthāna bhavet naraḥ
sarvapāpavinirmuktaṃ bhavate tatkṣaṇād api ||

na tasya punar āvartte māyāstavam udīraṇāt ||
ihaiva prāpnuyān bhogān lābhaṃ pūjā yasaśriye ||
avasthā karmayuktasya pāraṃparyaratasya ca ||
samāścāraṃ prayuktasya tīvrājñā saṃpravarttate || (exp. 76b3–77t4)

Colophon

iti māyāstavādhikāronāmānandamantramahāmāyāstotraṃḥ(!) samāpta(!) || ||

nṛtyakarmmayā stuti jukva yāya māla || iti stuti || || atra gandhādi || tarppaṇaṃ || pretapretādi || namaskāṛa || yoginyādibalivisarjjanaṃ || iti paścimajyeṣṭhāmnāya śrīkubjikāyāyāgya(!)karmādikarmmārccanapūjāvidhi samāpta(!) || cāmuṇḍāpūjanaṃ || paśutarppanaṃ(!) śubham astu || || samvat 834 jyeṣṭamāsya kṛṣṇapakṣe || pratipadyān(!) tithau jyeṣṭa(!)nakṣatre budhavāla (( śrīlakṣmaṇa bhājuyā ājñāna)) thva kuhnu daivajña vidyānandana saṃpūrṇa yāṅā juro || || jādṛśaṃ puṣṭakaṃ dṛṣtvā tādṛśaṃ likhitaṃ mayā || jadi śuddhamaśuddhaṃ vā mama dokha na dīyate || śubham astu sarvvadā || kalyāna dīrgham āyur astu || (exp. 77t4–78t5)

Microfilm Details

Reel No. A 191/4 to A 192/1(1)

Date of Filming 03-11-1971

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 20-03-2012