A 191-1(2) Saṃpradāyadyotinī on the Śāradātilaka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 191/1
Title: Śāradātilaka
Dimensions: 31.5 x 12.5 cm x 362 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4655
Remarks:


Reel No. A 191/1(2)

Inventory No. 62281

Title Śāradātilakaṭīkā Saṃpradāyadyotinī

Remarks

Author Gopālāśrama

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari, Newari

Material paper

State complete

Size 31.5 x 12.0 cm

Binding Hole(s)

Folios 362

Lines per Page 9

Foliation figures in the middle right-hand margin under the abbreviation śā.

Place of Deposit NAK

Accession No. 5/4655

Manuscript Features

A few folios are restored in devanagari script.

Excerpts

Beginning

❖ oṃ namaḥ śrīśāradāyai ||    ||

natvā śivagaṇe((śivagaṇe))śānau vighnarājaṃ maheśvarīm ||

śāradātilakavyākhyā kriyate guruśikṣyayā(!) ||    ||

nitvānandeti(!) ||    ||

nityānandavapur nirantaragalat pañcāśadarṇaiḥ kramāt ||

vyāptaṃ yena carācarātmakam idaṃ śabdārtharūpaṃ jagat ||    ||

tanmahaḥ aniśaṃ sarvadā yuṣmān avyāt pāyād ityarthaḥ || kathaṃ bhūtaṃ mahaḥ nityānandavapuḥ

nityaṃ avināśī ānandasvarūpe vapur yasya tat kiṃ yena mahasā idaṃ carācarātmakaṃ jagat kramād

vyāptaṃ || nirantaraṃ aharniśaṃ galat || prakaṭībhavat pañcāśadarās taiḥ kramāt ye pañcāśadarṇāḥ

varṇās taiḥ atra samāse varśabdasya ve lopo vaktavyaḥ ||    || (fol. 1v1–7)


End

tad uktaṃ mahākapilapāñcarātre ||

mātrāḥ pañca parityajya tataḥ kāraṇapañcakam ||

divārṇakāraṇaṃ kṛtvā yojayet paramaṃ pada(m) || iti || ata eva śūnye arūpe || nirālambena ||

ādhārahīne ātmānam || niścalā dhiyā niveśya || yogaphalaṃ prayāṭi || granthakartā

svavaṃśaparaṃparām ākhyāti ||    || mahābalāyetyādinā || tattvasaṃkhyaiḥ || atrādyaḥ paṭalaḥ

sṛṣṭipratipādakatvena mūlaprakṛti((prati))pādakatvena ca || mūlaprakṛtipratipādaparaḥ || madhye

trayoviṃśatipaṭalāḥ || prakṛtivikṛtipratipādanaparāḥ || antyapaṭalas tu

prakṛtivikṛtivyatiriktapuruṣapratipādanaparaḥ || evaṃ pañcaviṃśatitattvātmakatvātmakasya

granthasyoktaṃ bhavati ||    || paradevateyaiva (read °tejyaiva? please check) dhyeyeti || sakalatantrārthaṃ upasaṃharann āśīṣāḥ

maṅgalaṃ karoti || anādyanteti ||    || (fol. 361v3-362r2)


Colophon

iti śrīmatparamahaṃsaparivrājakācāryaśrīgopālāśramaviracitāyāṃ śāradāṭīkāyāṃ

saṃpradāyadyo(ti)nyāṃ paṃcaviṃśaḥ paṭalaḥ samāptaḥ ||    ||    ||    ||    || (fol. 362v3-4)


Microfilm Details

Reel No. A191/1b

Date of Filming 03-11-1971

Exposures 371

Used Copy Kathmandu

Type of Film positive

Remarks Reel No. A 191/1 has two titles and is separated in folders A and B.

Catalogued by MS/RA

Date 15-03-2012